________________
पंचसं०
टीका
॥ २७७ ॥
वस्तुषु विषये प्रमोदमावते तत् रतिमोहनीयं यदुदयवशात्पुनर्बाह्याभ्यंतरेषु वस्तुष्वप्रीतिमाघते तत् अरतिमोहनीयं यडुदयात्मियविप्रयोगादौ स्वोरस्ताममाक्रंदति, भूपीठे च लुटति, दीर्घ निःश्वसिति तत् शोकमोहनीयं यडुदयवशात्सनिमित्तमनिमित्तं वा तथारूपस्वसं कल्पतो बिज्ञेति तद् जयमोहनीयं यडुदयवशात्पुनः शुनमशुनं वा वस्तु जुगुप्सते तद् जुगुप्सामोहनीयं. दर्शनमोहनीयं दर्शन त्रिकं, तद्यथा—
मिथ्यात्वं समग्मिथ्यात्वं सम्यक्त्वं च तत्र यडुदयवशाजिनप्रणिततत्वाऽश्रानं तन्मिथ्यात्वं यदयवशात्पुनर्जिनप्रणीतं तत्वं न सम्यक् ते, नापि निंदति तत्सम्यग्मिथ्यात्वं. यदुदयवशात्पुन र्जिनप्रणिततत्वं सम्यक् श्रते तत्सम्यक्त्वं तदेवमुक्ता मोहनीयोत्तरप्रकृतयः संप्रति मूलक्रमप्रामाण्यानुमरणादायुष्कस्योत्तरप्रकृती दर्शयति- ' सुरनर तिरिनिरयाऊ इ. ति आयुषश्चतस्रः प्रकृतयः, तद्यथा- सुरायुर्नरायुस्तिर्यगायुर्निरयायुरिति सांप्रतमल्पवक्तव्य - त्वाछेदनीय गोत्रयोरुत्तरप्रकृती राह -' सायासायं च नीनचं ' वेदनीयस्य द्वे प्रकृती, तद्यथासातमासतं च, सातवेदनीयमसात वेदनीयं चेत्यर्थः तत्र यडुदयवशादारोग्य विषयोपोगा
Jain Education International
For Private & Personal Use Only
नाग १
।। २७७ ॥
www.jainelibrary.org