SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नागर पंच टीका ॥२०॥ दिजनितमालादरूपं सातं सुखं वेदयते तत्सातवेदनीयं, तपिरीतं चाऽसातवेदनीयं. गोत्रस्या- पि उत्तरप्रकृती श्मे, तद्यथा-नच्चैगोत्रं नीचैर्गोत्रं च. तत्र यजुदयवशाउत्तमजातिकुलतपोरूपैश्वर्यश्रुतसत्काराऽन्युबानासनप्रदानांजलिप्रग्रहसंलवस्तदुबैर्गोत्रं. यदुदयवशात्पुनानादिसंपन्नोऽपि निंदां बनते हीनजात्यादिसनवं च तत्रीचैर्गोतं. ॥ ५॥ सांप्रतं गोत्रेण सह समानस्थितिकत्वादेतदनंतरं नामकर्मणः प्रकृतयः प्ररूपयितव्याः, ताश्च धिा, पिंमप्रकृतयः प्रत्येकप्रकृतयश्च. तत्र प्रथमतः पिंमप्रकृतीः प्ररूपयति ॥ मूलम् ॥-गजाइसरीरंगं । बंधणसंघायणं च संघयणं ॥ संगणवनगंधरस-फासअणुपुश्विविदगगई ॥ ६ ॥ व्याख्या--गम्यते तश्राविधकर्मसचिवैर्जी वैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च. तहिपाकवेद्या कर्मप्रकृतिरपि गतिः, सापि चतुर्धा, तथा एकेश्यिादीनामेकेश्यित्वादिरूपस- मानपरिणामलक्षणमेकेडियादिशब्दव्यपदेशनाक् यत्सामान्यं, सा जातिः, तहिपाकवेद्या कमप्रकृतिरपि जातिः. इदमत्र तात्पर्य-व्यरूपमिश्यिमंगोपांगनामेंशियपर्याप्तिनामसाम ॥॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy