________________
पंचसं त् सि.ई. नावरूपं तु स्पर्शनादीडियावरणहयोपशमसामर्थ्यात, कायोपशमिकानींशियाणीति नाग १
वचनात. यत्पुनरेकेश्यिादिशब्दप्रवृत्तिनिबंधनं तश्रारूपसमानपरिणतिलक्षणं सामान्यं तदन-र टीका
HE न्यसाध्यत्वाजातिनामनिबंधनमिति, नक्तं च-अव्यन्निचारिणा सादृश्येनैकीकृतोऽर्थात्मा ॥७॥ जातिरिति; तन्निमिनं जातिनाम, तच्च पंचधा. तद्यथा-एकेंयिजातिः, हीयिजातिः, त्री.
यिजातिः, चतुरिंश्यिजातिः, पंचेंश्यिजातिरिति. तथा शीर्यते इति शरीरं, तच्च पंचधा, त. द्यथा-औदारिकं वैक्रिय आहारकं तैजसं कामणं च. एतानि च प्रागेव व्याख्यातानि. एतदि. पाकवेद्यं कर्मापि शरीरनाम पंचधा. तत्र यउदयवशादौदारिकशरीरप्रायोग्यान्पुजलानादायौ. दारिकशरीररूपतया परिणमय्य च जीवप्रदशैः सहाऽन्योऽन्यानुगमरूपतया संबंधयति तदौदारिकशरीरनाम. एवं शेषशरीरनामस्वपि नावना कार्या. तथा 'अंगति' पदैकदेशे पदस. मुदायोपचारादंगोपांगं, तत्रांगानि अष्टौ शिरःप्रतीनिनक्तं च-सीरमुरोयरपठी।दो बा- ॥२ ॥ दू करुया य अठंगा'. तदवयवनूतान्यंगुल्यादीन्युपांगानि; शेषाणि तु तत्प्रत्यवयवनूतानि अंगुलिपर्व रेखादीनि अंगोपांगानि. अंगानि च नपांगानि च अंगोपांगानि च अंगोपांगानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org