SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Ho टीका - स्याहावसंख्येय इत्येकशेषः ' तनिमित्तं नामकर्म अंगोपांग; तबिधा-औदारिकांगोपांग, नाग १ - वैक्रियांगोपांग, आहारकांगोपांग च. तत्र यजुदयवशादौदारिकशरीरत्वेन परिणतानां पुजला.. नामंगोपांगविनागपरिणतिरुपजायते तदौदारिकांगोपांमनाम. एवं वैक्रियाहारकांगोपांगनानी अपि नावनीये. तैजसकार्मणशरीरयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यंगोपांगसंनवः, तथा बध्यतेऽनेनेति बंधनं, यउदयवशादौदारिकादिपुजतानां गृहीतानां गृह्यमाणानां च यः परस्परं संबंध नपजायते, आह च प्रज्ञापनामूलटीकाकार:- विद्यते तत्कर्म, यानिमित्ताद् ध्यादिसंयोगापतिराविनवति, यथा काष्टक्ष्यैकत्वकरणे जतु कारणमिति. तच्च पंचप्रकारं वदयमाणस्वरूपं. तथा संघात्यंते पिंडीक्रियते औदारिकादिपुजला येन तत्संघातनं, यउदयवशादौदारिकादिषु पुजला औदारिकादिशरीररचनानुकारिसंघातरूपा जायंते. तच्च पंचधा व. क्यमाणस्वरूपं. तथा 'संघयणंति' संहननं नाम अस्थिरचनाविशेषः, स चौदारिकशरीर ॥७॥ एव, नान्येषु शरीरेषु, तेषामस्थिरहितत्वात्. तच्च षोढा-वजर्षननाराचं, रुपननाराचं, ना. राचं, अाईनाराचं, कीलिका, सेवार्न च. तत्र वजं कीलिका, रुषन्नः परिवेष्टनपट्टः, नाराच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy