SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ __ पंचसं टीका ॥१॥ मुन्नयतो मर्कटबंधः, ततश्च क्ष्योरस्थनोरुनयतो मर्कटबंधेन बक्ष्योः, पट्टाकृतिना तृतीयेनास्थ्नानाग १ परिवेष्टितयोरुपरि तदस्थित्रयन्नेदि कीलिकाख्यं वजनामकमस्थि यत्र नवति तवर्षन्ननाराचसंझकं प्रश्रमं संहननं. यत्पुनः कीलिकारहितं संहननं तहषन्ननाराचं हितीयं संहननं. तमा यत्र अस्थनोमर्कटबंध एव केवलस्तनाराचसंझंतृतीयं संहननं.यत्र पुनरेकपाधै मर्कटबंधो हिती. यपाचेच कीलिकाबंधस्तदईनाराचसंझंचतुर्थ संहननं.तथा यत्र अस्थीनि कालिकामात्रबहान्ये. व नवंति, तत्कालिकाख्यं पंचमं संहननं, यत्र पुनःपरस्परं पर्यंतमात्रसंस्पर्शलकणां सेवामा गतान्यस्थीनि नवंति, नित्यमेव च स्नेहान्यंगादिपरिशीलनामाकांति, तत्सेवा ख्यं षष्टं संहननं. एतनिबंधनं संहनननामापि षोढा. तद्यथा-वजर्षन्ननाराचसंहनननाम, पत्नना. | राचनाम, नाराचनाम, अाईनाराचनाम, कीलिकानाम सेवार्त्तनाम च. तत्र यउदयवशाहज. पत्ननाराचसंहनन नवति, तवर्षननाराचसंहनननाम, एवं शेषसंहनननामस्वपि नाव- ॥३ ॥ नीयं. तथा संस्थानमाकारविशेषः, तेष्वेव गृहीतसंघातितबहेष्वौदारिकादिषु पुज्लेषु संस्था. नविशेषो यस्य कर्मण नदयात्प्रादुर्भवति तत्संस्थाननाम. तच्च षोढा, तद्यथा-समचतुरस्रं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy