SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥२॥ न्यग्रोधपरिमंझलं, सादि, कुजं, वामनं, हुं चेति. तत्र यदुदयादसुमतां समचतुरस्र संस्थान. नाग १ मुपजायते, तत्समचतुरस्रसंस्थाननाम, यदुदयान्न्यग्रोधपरिमंडलं संस्थानं तन्न्यग्रोधपरिमंE डलनाम, एवं शेशण्यपि वाच्यानि. तत्र समचतुरस्रमिति समाः सामुश्किशास्त्रोक्तप्रमाणलदाणाऽविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्विनागोपलदिताः शरीरावयवा यस्य तत्समचतुरस्रं संस्थानं, 'समासांतात्प्रत्ययः' न्यग्रोधवत्परिमंमलं यस्य तन्न्यग्रोधपरिमंमलं. यथा न्यग्रोध नपरि संपूर्णप्रमाणोऽवस्तु हीनः, तथा यत्संस्थानं नान्नेरुपरि संपूर्णप्रमाणं, अधस्तु न तया, र तन्न्यग्रोधपरिमंमलं. तश्रा आदिरिदोत्सेधाख्यो नान्नेरधस्तनो देहानागो गृह्यते, ततः सह आदिना नान्नेरधस्तनन्नागेन यत्रोक्तप्रमाणलक्षणेन वर्तत इति सादि, यद्यपि च सर्वमपि शरी. रमादिना सह वर्नते, तथापि सादित्वविशेषणाऽन्यथाऽनुपपत्त्या विशिष्ट एव प्रमाणलक्षणो। पपन्न आदिरिह बन्यते; तत नक्तं यथोक्तप्रमाणलक्षणेनेति. इदमुक्तं नवति-यसंस्थानं ॥ २॥ नानेरधः प्रमाणोपपत्रं, नपरि च हीनं तत्सादीति. अपरे तु साचीति पति. तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचरते, ततः साचीव यत्संस्थानं तत्साचि. यथा शाल्मलीतरोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy