________________
पंचसं०
टीका ॥ २८३ ॥
riasis मतिपुष्टमुपरि च न तदनुरूपा महाविशालता, तदस्यापि संस्थानस्यावोजागः परिपूर्णो भवति, उपरितननागस्तु नेति भावः तथा यत्र शिरो ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं, नरनदरादि च मंडनं तत्कुजसंस्थानं यत्र पुनरुरन्दरादि प्रमाणलक्षणोपेतं, हस्तपादादिकं च दीनं, तहामनं संस्थानं यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुं संस्थानं.
तथा वते क्रियते शरीरमनेनेति वर्णः, स च पंचप्रकारः, श्वेतपीतरक्तनीलकृष्णदात् तन्निबंधनं नामापि पंचधा तत्र यदुदयवशाज्जंतुशरीरे श्वेतवर्णप्रादुर्भावो, यथा बलाकादीनां तत् श्वेतवर्णनाम. एवं शेषाण्यपि वर्णनामानि जावनीयानि तथा ' वस्तगंध अई'गंध्यते प्रायते इति गंधः, स च दिवा. सुरनिगंधो दुरनिगंधश्च तन्निबंधनं नामापि द्विधा. तत्र यडुदयवशाऊंतुशरीरेषु सुरनिगंध नपजायते, यथा शतपत्रमालती कुसुमादीनां तत्सुर जिगंधनाम; एवमेतद्विपरीतं दुरनिगंधनामापि जावनीयं तथा ' रस आस्वादनस्नेहनयोः ' रस्यते प्रास्वाद्यते इति रसः, स च पंचधा - तिक्तकटुकषायाम्लमधुरजेदात् त
Jain Education International
For Private & Personal Use Only
जाग १
॥ २८३ ॥
www.jainelibrary.org