________________
पंच सं०
टीका
॥ २८४ ॥
निबंधनं नामापि पंचधा, तत्र यडुदयवशाजंतुशरीरेषु तिक्तो रसो जवति, यथा मरिचादीनां, ततिक्तरसनाम. एवं शेषाण्यपि रसनामानि जावनीयानि तथा ' युपस्पृश संस्पर्शे ' स्पृश्यते इति स्पर्शः, स च कर्कशमृडुलघु गुरु स्निग्धरूकशीतोष्ण ने दादष्टप्रकारः, तन्निबंधनं नामाप्यष्टजेदं तत्र यदुदयाऊंतुशरीरेषु कर्कशस्पर्शो भवति, यथा पाषाणविशेषादीनां तकर्कश स्पर्शनाम. एवं शेषाण्यपि स्पर्शनामानि जावनीयानि.
तथा कूर्परलांगल गोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण जवांतरोत्पत्तिस्थानं गतो जीवस्याऽनुश्रे लिनियतागमनपरिपाटी प्रानुपूर्वी, तहिपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् श्रानुपूर्वी सा च चतुर्धा तद्यथा - नरकगत्यानुपूर्वी, तिर्यगत्यानुपूर्वी, मनुष्यगत्यानुपूर्वी, देवगत्यानुपूर्वी च तथा विहायसा गतिर्गमनं विहायोगतिः, ननु सर्वगतत्वाद्विहायसस्ततोऽन्यत्र गतिर्न संभवतीति किमर्थं विहायसा विशेषणं ? व्यवच्छेनावात् सत्यमेतत् किंतु यदि गतिरित्येवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्ती - ति पौनरुक्त्याशंका स्यात्, ततस्तच्यवच्छेदार्थ विहायसा विशेषणं विहायसा गतिर्न
तु ना
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३८४॥
www.jainelibrary.org