SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ पंचसंरकत्वादिपरिणतिरूपति विहायोगतिः. सा धिा-प्रशस्ता अप्रशस्ता च. तत्र प्रशस्ता हंसग- नाग १ टीका _ जवृषन्नादीनां, अप्रशस्ता खरोष्ट्रमहिषादीनां. तहिपाकवेद्या कर्मप्रकृतिरपि धिप्रकारा विहा-2 - योगतिः. तदेवमुक्ताः पिंडप्रकृतयः, एतासां चावांतरनेदाः सर्वसंख्यया पंचषष्टिः ॥ ६ ॥ सं॥२५॥ प्रति प्रत्येकप्रकृतयो वक्तव्याः, ताश्च हिंधा, सप्रतिपदा अप्रतिपदाश्च. तत्राल्पवक्तव्यत्वात्प्रथ. 27 मतोऽप्रतिपक्षप्रत्येकप्रकृतीरुपदर्शयति ॥ मूलम् ||-अगुरुयलहु नवघायं । परघानस्सास प्रायवुजोयं ॥ निम्माणतिचनामं च । चोइस अमपिंझपनेया ॥ ७॥ व्याख्या-अगुरुलघुनाम, यउदयवशादसुमतां शरीराणि न गुरूणि नापि लघूनि, नापि गुरुलघूनि, किंत्वगुरुलघुपरिणामपरिणतानि नवंति. 'नवघायति ' यदयवशात्स्वशरीरावयवैरेव शरीरांतः परिवईमानैः प्रतिजिह्नागलवृंदलकचोरोदंतादिन्निरुपदन्यते, यक्षा स्वयंकृतोद्वंधन नैरवप्रपातादिनिस्तपघातनाम. तथा यदुदयवशा- ॥ ५॥ दोजस्वी दर्शनमात्रेण वाक्सौष्टवेन वा महानृपसनायामपि गतिः, सत्यानामपि त्रासमुत्पादयति, प्रतिवादिनश्च प्रतिन्नाविघातं करोति तत्पराघातनाम. तथा यदुदयवशादात्मन नच्छा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy