________________
पंचसं
टीका
॥ २७६ ॥
॥ १ ॥ अन्यत्राप्युक्तं शब्दादीन् विषयान् प्राप्य । संज्वलंति यतो मुहुः ॥ अतः संज्वलनाह्वानं । चतुर्थानामिहोच्यते ॥ १ ॥ तथा नोकपाया इति नोशब्दः साहचर्ये, ततः कषायैः सहचारिणः सदवर्त्तिनो ये ते नोकषायाः, कैः कषायैः सहचारिणः ? इति चेमुच्यते - श्रा
दशनिः तथा नायेषु द्वादशसु कषायेषु कीलेषु नोकपायाणामवस्थानसंज्ञवः, तदनंत रमेव तेषामपि कृपणाय रूपकस्य प्रवृत्तेः, अथवा एते प्रादुर्भवतोऽवश्यं कषायानुद्दीपयंति, ततः कषायसहचारिणः उक्तं च- कषाय सदवर्त्तित्वा-त्कषायप्रेरणादपि ॥ दास्यादिनवकस्योक्ता । नोकषायकषायता ॥ १ ॥ ते च नोकषाया नव, तद्यथा – वेदत्रिकं, दास्यादिषट्कंच. तत्र वेदत्रिकं स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्व तंत्र यदुदये स्त्रियाः पुंस्य जिलाब, पि. तोदये मधुरानिलापवत् स स्त्रीवेदः यमुदयवशात्पुंसः स्त्रियामनिलापः श्लेष्मोदयादम्लाजिलापवत् स पुरुषवेद:, यडुदयवशात्पुनः स्त्रीपुंसयोरुपर्यभिलाषः, पित्तश्लेष्मोदये मज्जिका. जिलापवत् स नपुंसक वेदः. दास्यादिषट्कं दास्यरत्यर तिनयशोकजुगुप्सालक्षणं, तत्र यदयवशात्सनिमित्तं श्रनिमित्तं वा दसति स्मयते वा तद् हास्यमोहनीयं यदुदयाद्वाह्याभ्यंतरेषु
Jain Education International
For Private & Personal Use Only
भाग १
॥ २७६ ॥
www.jainelibrary.org