________________
पंच सं०
टीका
॥ २७५ ॥
व नोकषायाः प्रानिरूपितशब्दार्थाः क्रोधमानमायालोनाः, ते च प्रत्येकमनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरण संज्वलनभेदाच्चतुर्धा, ततः षोमश तत्रानंतं संसारमनुबभंतीत्येवंशी -
अनंतानुबंधिनः नक्तं च- अनंतान्यनुवनंति । यतो जन्मानि नूतये ॥ ततोऽनंतानुबंध्याख्याः । क्रोधाद्येषु नियोजिताः ॥ १ ॥ एषां च संयोजना इति द्वितीयं नाम, तत्रायमन्वर्थःसंयोज्यंते संबंध्यतेऽनंत संख्यैर्नवैर्जतवो यैस्ते संयोजनाः, नक्तं च- संयोजयंति यन्नर - मनंतसंख्यैर्भवैः कषायास्ते ॥ संयोजनतानंता - नुबंधिता चार्थतस्तेषां ॥ १ ॥ तथा न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात्ते अप्रत्याख्यानाः नक्तं च- नाल्पमप्युत्सदेद्येषां । प्रत्याख्यानमिहोदयात् || प्रत्याख्यानसंज्ञाऽतो । द्वितीयेषु निवेशिता ॥ १ ॥
तथा प्रत्याख्यानं सर्वविरतिरूपमात्रियते यैस्ते प्रत्याख्यानावरणाः श्राह च - सर्वसा वद्यविरतिः । प्रत्याख्यानमुदाहृतं ॥ तदावरणसंज्ञाऽत - स्तृतीयेषु निवेशिता ॥ १ ॥ तथा पपदोपसर्गसन्निपाते सति चारित्रिणमपि सम् ईषत् ज्वलयंतीति संज्वलनाः, नक्तं च-संज्वलति यतिं य-त्संविग्नं सर्वपापविरतमपि । तस्मात्संज्वलना इ-त्यप्रशमकरा निरुच्यते ॥
Jain Education International
For Private & Personal Use Only
नाग १
॥ १७५ ॥
www.jainelibrary.org