SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नागर पंचसं वचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानहिनिशसहितो हिरदेन दिवा खलीकृतः, Joad ततस्तस्मिन् हिरदे बान्निनिवेशो रजन्यां स्त्यानयुदये वर्तमानः समुदाय तदंतयुगलमु. टीका पाट्य स्वोपाश्रयारि च प्रक्षिप्य पुनः प्रसुप्तवानित्यादि. नक्तं च–सुहपमिबोहो निदा । ॥७॥ हपमिबोदो य निनिद्दा य ॥ पयला हो ग्यिस्स न । पयलापयला य चंकमतो ॥१॥ श्रीणही पुण अश्स-किलिष्ठकम्मस्स वेयणे होश ॥ मदनिदा दिणचिंतिय । वावारए साद. णी पायं ॥१॥ इति. स्त्यानर्मिविपाकवेद्या कर्मप्रकृतिरपि स्त्यानादिः, कारणे कार्योपचारात्. इदं च निशपंचकं प्राप्ताया दर्शनलब्धेपघातकृत, दर्शनावरणचतुष्टयं तु मूलत एव दर्शनलब्धेरिति. तदेवमुक्ता ज्ञानावरणदर्शनावरणांतरायाणामुत्तरप्रकृतयः, ज्ञानावरणादीनि च घातिकर्माणि, ततो घातिकर्मप्रस्तावात्संप्रति मोहनीयस्योत्तरप्रकृतीरुपदर्शयति ॥४॥ ॥मूलम् ||-सोलस कसाय नवनो-कसायदंसतिगं च मोहणीय ॥ सुरनरतिरि- निरयाक-सायासायं च नीनचं ॥५॥ व्याख्या-इह मोहनीयं विधा, दर्शनमोहनीय चारित्रमोहनीयं च, तत्र बहुवक्तव्यत्वात्प्रथमतश्चारित्रमोहनीयं निर्दिशति. षोमश कषाया न ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy