________________
नाग १
पंचसंलति घूर्णते यस्यां स्वापावस्थायां सा प्रचला, तपिाकवेद्या कर्मप्रकृतिरपि प्रचला. दर्शना- 2. वरणषट्कग्रहणे च सर्वत्रापीदमेव दर्शनावरणषट्कं ग्राह्य. एतदेव दर्शनावरणषट्कं निश टीका
दिछिक्तप्रकृतिस्त्यानहिनिः सहितं नवधा दृष्टव्यमिति शेषः, सूत्रे च विनक्तिलोप पार्षत्वा॥२७॥ त्. निशदी निज्ञप्रचलाशब्दौ हिरुक्तौ वाचकत्वेन ययोस्ते निशदिविरुक्ते निशनिश. प्रचला.
शब्दौ हिरुक्तौ वाचकत्वेन ययोस्ते निशदिधिक्ते निज्ञनिज्ञ प्रचलाप्रचला चेत्यर्थः. तत्र निशतोऽतिशायिनी निज्ञ निज्ञनिज्ञ, मध्यपदलोपी समासः, तस्यां हि चैतन्यस्याऽत्यंतमस्फु. टीनूतत्वाद्वहुन्निर्घोलनाप्रकारैः प्रबोधो नवति. ततः सुखप्रबोधहेतुनिशतोऽस्या अतिशायिनीत्वं. तहिपाकवेद्या कर्मप्रकृतिरपि निशानिशा, नपचारात्, तथा प्रचलातोऽतिशायिनी प्रचला. प्रचला. सा हि चंक्रमणादिकमपि कुर्वत नदयमधिगति; ततः स्थानस्थितस्वस्तृनवप्रचलापेकया अस्या अतिशायिनीत्वं. तथा स्त्याना पिंमीनूता झहिरात्मशक्तिरूपा यस्यां स्वापाव. स्थायां सा स्त्यानहि, तनावे हि प्रश्रमसंहननस्य केशवाईबलसदृशी शक्तिरुपजायते. तथा च श्रूयते प्रवचने
॥२३॥
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org