________________
पंचसं
नाग १
टीका
॥२७॥
ढा? कथं नवधा ? इति तीनपि प्रकारान् दर्शयन् प्रथमतश्चतुर्धा दर्शयति-दर्शनावरणं चतु.
र्धा चतुःप्रकारं नवति. कथमित्याह--नयनेतरावधिकेवलेषु, नयनेतरावधिकेवल विषयं सत्, से सूत्रे तु सप्तम्या अदर्शनं लोपात्, लोपश्च प्राकृतत्वात्, एष चात्र नावार्थ:-दर्शनावरणं य
दा चतुर्धा बंधे नदये सत्तायां वा विवक्ष्यते, तदेवंरूपं तदाऽवगंतव्यं. यथा नयनदर्शनावरमितरदर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणं चेति. तत्र नयनान्या दर्शनं नयनद. र्शनं, तस्यावरणं नयनदर्शनावरणं, इतरैर्नयनवरिंइियैर्मनसा च दर्शनमितरदर्शनं, तस्यावरणं इतरदर्शनावरणं, अचक्षुर्दर्शनावरणमित्यर्थः,
अवधिरेव दर्शनमवधिदर्शनं, तस्यावरणमवधिदर्शनावरणं, केवलमेव दर्शनं केवणदर्श नं, तस्यावरणं केवलदर्शनावरणं. तथा तदेव दर्शनावरणचतुष्टयं निक्षप्रचलाभ्यां सह षोढा नवति, तत्र ज्ञ कुत्सायां, नियतं शति कुत्सितत्वमविस्पष्टत्वं गति चैतन्यं यस्यां स्वापाव- स्थायां सा निश, नखछोटिकामात्रेण यस्यां प्रबोध नपजायते, सा स्वापावस्था निज्ञ. तदिपाकवेद्या कर्मप्रकृतिरपि निज्ञ, कारणे कार्योपचारात्. तथा उपविष्ट ऊर्ध्वस्थितो वा प्रच
॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org