________________
नाग १
__पंचसं तल्लानांतरायं. तथा यदुदयवशात्सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरि- ___ टीका .. खामे वैराग्ये वा, केवलकार्पण्यानोत्सहते नोक्तुं तनोगांतरायं. एवमुपजोगांतरायमपि ना.
व वनीयं. नवरं नोगोपन्नोगयोरयं विशेषः॥ २१॥ सकढुज्यते इति लोगः, पुनः पुनर्भुज्यते इत्युपत्नोगः. नक्तं च–स नुऊत्ति लोगो
। सो पुण आहारपुप्फमाश्न ॥ नवनोगो न पुणो पुण । नवभुज बनविलया ॥ १ ॥ त
था यदुदयवशात्सत्यपि नीजि शरीरे, यौवनिकायामपि वर्तमानोऽपप्राणो नवति; यहा पर बलवत्यपि शरीरे, साध्येऽपि प्रयोजने हीनसत्वतया न प्रवर्ग ते तही-तरायं, तदेवमुक्तांत.
रायप्रकृतयः ॥ ३ ॥ संप्रति समानस्थितिकतया घातिकमतया च प्रत्यासन्नत्वाद्दर्शनावरणस्योत्तरप्रकृतीः प्रतिपादयति
॥मूलम् ॥–नयणेयरोदिकेवल-दसण आवरणयं नवे चनहा ॥ निदापयलाहिं उहा । निद्दाश्रुत्तथीगाही ॥४॥ व्याख्या-इह दर्शनावरणं बंधे नदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुर्धा, कदाचित् षोढा, कदाचिञ्च नवधा. तत्र कथं चतुर्धा ? कधे षो
॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org