SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ नाग १ __पंचसं तल्लानांतरायं. तथा यदुदयवशात्सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरि- ___ टीका .. खामे वैराग्ये वा, केवलकार्पण्यानोत्सहते नोक्तुं तनोगांतरायं. एवमुपजोगांतरायमपि ना. व वनीयं. नवरं नोगोपन्नोगयोरयं विशेषः॥ २१॥ सकढुज्यते इति लोगः, पुनः पुनर्भुज्यते इत्युपत्नोगः. नक्तं च–स नुऊत्ति लोगो । सो पुण आहारपुप्फमाश्न ॥ नवनोगो न पुणो पुण । नवभुज बनविलया ॥ १ ॥ त था यदुदयवशात्सत्यपि नीजि शरीरे, यौवनिकायामपि वर्तमानोऽपप्राणो नवति; यहा पर बलवत्यपि शरीरे, साध्येऽपि प्रयोजने हीनसत्वतया न प्रवर्ग ते तही-तरायं, तदेवमुक्तांत. रायप्रकृतयः ॥ ३ ॥ संप्रति समानस्थितिकतया घातिकमतया च प्रत्यासन्नत्वाद्दर्शनावरणस्योत्तरप्रकृतीः प्रतिपादयति ॥मूलम् ॥–नयणेयरोदिकेवल-दसण आवरणयं नवे चनहा ॥ निदापयलाहिं उहा । निद्दाश्रुत्तथीगाही ॥४॥ व्याख्या-इह दर्शनावरणं बंधे नदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुर्धा, कदाचित् षोढा, कदाचिञ्च नवधा. तत्र कथं चतुर्धा ? कधे षो ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy