SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नाग १ ॥७॥ पंचसं तत्र 'यत्रोद्देशं निर्देश ' इति न्यायात्प्रश्रमतो ज्ञानावरणस्योचरप्रकृतीनां व्याख्यान यति. टीका कर ॥मूलम् ।।-मश्सुयनहीमणकेव-लाण आवरणयं नवे पढमं ॥ (गाथाई) व्याख्या-प्रथ. मंझानावरणं मतिश्रुतावधिमनःपर्यायकेवलानामावरणं. किमुक्तं नवति? प्रथमं ज्ञानावरणं पं. चप्रकारं, तद्यथा-मतिज्ञानावरणं, श्रुतझानावरणं, अवधिज्ञानावरणं, मनःपर्यायज्ञानावरणं केवलज्ञानावरणं चेति मतिश्रुतादिस्वरूपं च प्रागेव सप्रपंचमन्निहितं; तदेवं झानावरणस्योत्तरप्रकृतीरनिधाय संप्रति तुल्यनेदतया तुल्य स्थितिकतया चांतरायस्योनरप्रकृतीरनिवने - ॥मूलम् ॥-तह दाणलाननोगोव-नोगविरियंतराययं चरिमं ( गाथाई)॥ ३ ॥ व्याख्या-चरममष्टममंतरायकर्म दानलाननोगोपन्नोगवीर्यातरायक, अंतरायशब्दः प्रत्येकमन्निसंबध्यते. तद्यथा-दानांतरायं लानांतरायं नोगांतरायं नपन्नोगांतरायं वीर्यातरायं च; एवं चेदं पंचप्रकारं नवति. तत्र यदुदयवशात्सति विनवे, समागते च गुणवति पात्रे, दत्तम * स्मै महाफलमिति जाननपि दातुं नोत्सहते तदानांतरायं. तथा यउदयवशाहानगुणेन प्रति दपि दातुदे विद्यमानमपि देयमर्थजातं याश्चाकुशलोऽपि गुणवानपि याचको न लानते ॥३॥ समत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy