SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पंचसं माव_ति, ततो मोहनीयानंतरमायुर्ग्रहणं. नरकाद्यायुष्कोदये चाऽवश्यं नरकगत्यादीनि ना- नाग १ I मान्युदयमायांति, ततश्चायुष्कानंतरं नामग्रहणं, नामकर्मोदये च नियमादुचनीचान्यतरगोटीका " त्रकर्मविपाकोदयेन नवितव्य, अतो नामग्रहणानंतरं गोत्रग्रहणं; गोत्रोदये चोच्चैः कुलोत्पन्न. ॥२६ ॥ स्य प्रायो दानलानांतरायादिक्षयोपशमो नवति, राजप्रनृतीनां प्राचुर्येण दानलानादिदर्श नात्. नीचैःकुलोत्पन्नस्य तु दानलानांतरायाद्युदयः, अंत्यजादीनां तथा दर्शनातू. तत एतद. र्थप्रतिपत्त्यर्थ गोवानंतरमंतरायग्रहणं. तदेवमुक्ता मूलप्रकृतयः, सांप्रतमुत्तरप्रकृतीः संख्याहारेणाह ॥ मूलम् ॥-पंच नव दोनि अठा-वीसा चनरो तदेव बायाला ॥ दोन्नि य पंच यनगिया । पयमीन उत्तरा चेव ॥ २ ॥ व्याख्या-इह यथासंख्येन ज्ञानावरणादीनामुत्तरप्र.) कृतिसंख्या, सा चैवं-पंच ज्ञानावरणस्योत्तरप्रकृतयः, नव दर्शनावरणस्य, वेदनीयस्य, ॥६॥ * अष्टाविंशतिर्मोदनीयस्य, चतस्र आयुषः, तथैवेति क्रमेण यप्रासंख्यसूचने. नानो चित्वा रिंशत्, हे च गोत्रस्य, पंच पुनरंतरायस्य नाणताः प्रतिपादिताः, पूर्वसूरिनिरुत्तराः प्रकृतयः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy