SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं यहा कर्मणोऽपादानविवक्षा, गूयते शब्द्यते नच्चावचैः शब्दैरात्मा यस्मात्कर्मण नदयप्राप्तान- जोत्रं, तथाशब्दः क्रमसंसूचनार्थः, जीवं दानादिकं चांतरायव्यवधानापादनाय एति गलती टीका त्यंतरायं, जीवस्य दानादिकं कर्तुं न ददातीत्यर्थः. च शब्दोऽवधारणे, एता एवाष्टौ प्रकृतयो ॥२६॥ मूलप्रकृतयः, प्रकृतिशब्दश्चेह नेदपर्यायः, व्यवह्रियते च प्रकृतिशब्दो नेदवाची, यदाह ना. - व्यकृत्-'अहवा पयमी नेन इति' ततोऽयमर्थः, अत एवाष्टौ मूलन्नेदाः, अत्राह-नन्वि. झानावरणाद्युपन्यासे किंचिदस्ति प्रयोजनं ? नत यथाकथंचिदेष प्रवृत्तः? अस्तीति ब्रूमः, किं तदिति चेदुच्यते-इह ज्ञानं दर्शनं च जीवस्य स्वतत्वनूतं, तदन्नावे जीवत्वस्यैवाऽयोगात, चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदर्शनाऽनावे नवेत् ? ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं, तशादेव सकलशास्त्रादिविषयविचारसंततिप्रवृत्तेः, अपि च सर्वा अपि पलब्धयो जीवस्य साकारोपयोगयुक्तस्योपजायते, न दर्शनोपयोगयुक्तस्य — सव्वा न लाही सागारोवनगोवनुत्तस्स, न अणागारोवनगोवनत्तस्सेति ' वचनप्रामाण्यात्.. ___ अन्यच्च यस्मिन् समये सकलकर्मविनिर्मुक्तस्वरूपो जीवः संपद्यते, तस्मिन् समये स ॥२६७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy