________________
नाग १
पंचसं यं । तदंतरायं च पयमीन ॥१॥ व्याख्या-ज्ञायते परिविद्यते वस्त्वनेनेति ज्ञानं, सामा-
न्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधस्तस्य; तथा दृश्यतेऽनेनेति दर्शनं, सामाटीका
न्य विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः. नक्तं च-जं सामनग्गहणं । नावाणं ॥६६॥ नेव कट्ठागारं ॥ अविसेसकण अच्छे । दसणमिइ वुच्चए समए ॥१॥ इति, तस्य, चः स
मुच्चये, आवियते श्राबाद्यतेऽनेनेत्यावरणं, मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणांतःपा. ती विशिष्टपुलसमूदः, तथा वेद्यते आह्लादादिरूपेण यदनुनूयते तदनीयं 'कर्मण्यनीयः' । यद्यपि च सर्व कर्म वेद्यते, तथापि पंकजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात्साताऽ. सातरूपमेव कर्म वेदनीयमित्युच्यते, न शेष. तथा मोहयति सदऽसहिवेकविकलं करोत्या.
मानमिति मोहनीयं 'कृबहुलमिति वचनात्कर्तर्यनीयः ' तथा एति आगति प्रतिबंधकतां १ स्वकृतकर्माऽवाप्तनरकादिकुगतिनिःक्रमितुमनसो जंतोरित्यायुः. तश्रा नामयति गत्यादिपर्या- भयानुलवनप्रति प्रवणयति जीवमिति नाम. तथा गूयते शब्यते नचावचैः शब्दैर्यत तज्ञोत्रं,
उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः, तहिपाकवेद्यं कर्मापि गोत्रं, कारणे कार्योपचारात.
॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org