________________
पंचसं
टीका
" ॥६५॥
बंधव्यमंतरेग न कथंचनापि नवंति, सतो बंधव्यमाह-क्रियते इति कर्म, वक्ष्यमाणस्वरू- इनाग १ पं, मूलोत्तरनेदं मूलनेदोत्तरनेदन्निनं बंधव्यं बंधनीयं, मूलनेदं संख्याविशेषणारेणाहअष्टविधमष्टप्रकारं मूलनेदसंख्यापेक्षया, नुत्तरत्नेदसंख्यापेक्षया अष्टपंचाशतप्रकारं. तांश्च मूलन्नेदानुत्तरनेदांश्च क्रमेण साधयामः कथयामः, तांश्च कथ्यमानान निशमयत आकर्णयत? ॥ इति श्रीमलय गिरिविरचितायां पंचसंग्रहटीकायां हितीयं बंधकप्ररूप
पानिधं धारं समाप्तं ॥ श्रीरस्तु ॥
॥ अथ तृतीयं हारं प्रारभ्यते ॥ तदेवमुक्तं बंधकप्ररूपणानिधं धारं, संप्रति तृतीयं बंधव्यप्ररूपणानिधं धारं वक्तव्यं, त. न च मूलोत्तरन्नेदान् वक्तुमुपक्रांता मूलन्नेदेषु झातेषु सत्सूत्तरन्नेदाः सुखेन ज्ञातुं शक्यंते, ततः प्रश्रमतो मूलनेदानुपदर्शयंति
॥ मूलम् ॥-नागस्त सणस्स य । आवरणं वेयणीयमोहणीयं ॥ आन य नाम गो.
॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org