SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका " ॥६५॥ बंधव्यमंतरेग न कथंचनापि नवंति, सतो बंधव्यमाह-क्रियते इति कर्म, वक्ष्यमाणस्वरू- इनाग १ पं, मूलोत्तरनेदं मूलनेदोत्तरनेदन्निनं बंधव्यं बंधनीयं, मूलनेदं संख्याविशेषणारेणाहअष्टविधमष्टप्रकारं मूलनेदसंख्यापेक्षया, नुत्तरत्नेदसंख्यापेक्षया अष्टपंचाशतप्रकारं. तांश्च मूलन्नेदानुत्तरनेदांश्च क्रमेण साधयामः कथयामः, तांश्च कथ्यमानान निशमयत आकर्णयत? ॥ इति श्रीमलय गिरिविरचितायां पंचसंग्रहटीकायां हितीयं बंधकप्ररूप पानिधं धारं समाप्तं ॥ श्रीरस्तु ॥ ॥ अथ तृतीयं हारं प्रारभ्यते ॥ तदेवमुक्तं बंधकप्ररूपणानिधं धारं, संप्रति तृतीयं बंधव्यप्ररूपणानिधं धारं वक्तव्यं, त. न च मूलोत्तरन्नेदान् वक्तुमुपक्रांता मूलन्नेदेषु झातेषु सत्सूत्तरन्नेदाः सुखेन ज्ञातुं शक्यंते, ततः प्रश्रमतो मूलनेदानुपदर्शयंति ॥ मूलम् ॥-नागस्त सणस्स य । आवरणं वेयणीयमोहणीयं ॥ आन य नाम गो. ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy