________________
पंचसं
नाग १
टीका
॥१६
॥
नेएणं चोहसग्गामा ॥ ७० ॥ व्याख्या-सूदमाः सूक्ष्मनामकर्मोदयिनः, इतरे बादरा बाद- रनामकर्मोदयिनः, एकेंझ्यिाः , तथा संझ्यसंझिन्नेदन्निन्नाः पंचेंक्ष्यिाः , 'सबितिचक' सहीयित्रींश्यिचतुरिंख्यिाः , एवं सप्त जीवसंघाता नवंति. एते च प्रागेव सप्रपंचं प्ररूपिताः, इ. ति नेह नूयः प्ररूप्यते ॥ ७ ॥ संप्रत्यंतिमन्नेदस्य पर्याप्तसंझिलक्षणस्य चतुर्दशन्नेदानाद
॥ मूलम् ।।-मिछा सासणमिस्सा। अविरयदेसा पमत्तअपमत्ता ।।अपुत्ववायरसुहमोवसंतखीणा सजोगियरा ॥ १ ॥ व्याख्या-अमून्यपि गुणस्थानकानि प्रागेव सप्रपंचं व्या. ख्यातानीति नेद नूयो व्याख्यायंते; एतेषु च गुणस्थानकेषु वर्तमाना ये जीवाबंधकास्तानु पदर्शयति ॥१॥
॥ मूलम् ॥-तेरसविबंधगा ते । अठविहबंधियवयं कम्मं ॥ मूलुत्तरन्नेयं ते । साहिमो ते निसामेह ॥ २ ॥ व्याख्या-ते गुणस्थानकवर्त्तिनो जीवास्त्रयोदशवयोदशगुणस्थानकवर्तिनो मिथ्यादृष्ट्यादयः सयोगिकेवलिपर्यंता इत्यर्थः, किं ? विविधं यथायोग सप्तविधाऽष्टविधादिरूपतयाऽनेकप्रकार बंधका विबंधकाः, अयोगिकेवली तु हेत्वनावादबंधकः, बंधकाश्च
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org