SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ॥१६ ॥ नेएणं चोहसग्गामा ॥ ७० ॥ व्याख्या-सूदमाः सूक्ष्मनामकर्मोदयिनः, इतरे बादरा बाद- रनामकर्मोदयिनः, एकेंझ्यिाः , तथा संझ्यसंझिन्नेदन्निन्नाः पंचेंक्ष्यिाः , 'सबितिचक' सहीयित्रींश्यिचतुरिंख्यिाः , एवं सप्त जीवसंघाता नवंति. एते च प्रागेव सप्रपंचं प्ररूपिताः, इ. ति नेह नूयः प्ररूप्यते ॥ ७ ॥ संप्रत्यंतिमन्नेदस्य पर्याप्तसंझिलक्षणस्य चतुर्दशन्नेदानाद ॥ मूलम् ।।-मिछा सासणमिस्सा। अविरयदेसा पमत्तअपमत्ता ।।अपुत्ववायरसुहमोवसंतखीणा सजोगियरा ॥ १ ॥ व्याख्या-अमून्यपि गुणस्थानकानि प्रागेव सप्रपंचं व्या. ख्यातानीति नेद नूयो व्याख्यायंते; एतेषु च गुणस्थानकेषु वर्तमाना ये जीवाबंधकास्तानु पदर्शयति ॥१॥ ॥ मूलम् ॥-तेरसविबंधगा ते । अठविहबंधियवयं कम्मं ॥ मूलुत्तरन्नेयं ते । साहिमो ते निसामेह ॥ २ ॥ व्याख्या-ते गुणस्थानकवर्त्तिनो जीवास्त्रयोदशवयोदशगुणस्थानकवर्तिनो मिथ्यादृष्ट्यादयः सयोगिकेवलिपर्यंता इत्यर्थः, किं ? विविधं यथायोग सप्तविधाऽष्टविधादिरूपतयाऽनेकप्रकार बंधका विबंधकाः, अयोगिकेवली तु हेत्वनावादबंधकः, बंधकाश्च ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy