SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग १ १६३॥ ॥ मूलम् ॥ नकोसपएसंता । मिला तिसु गईसु दोतसंखगुणा ॥ तिरिएसणंतगुणि- या। सन्निसु मएसु संखगुणा ॥ ७॥ ॥ व्याख्या-तेन्योऽप्यविरतसम्यग्दृष्टिभ्योऽसंख्यगुजास्तिसृषु नारकमनुष्यदेवरूपासु गतिषूत्कृष्टपदे वर्तमाना मिथ्यादृष्टयः, तेभ्योऽपि तिर्यग्गतौ मिथ्यादृष्टयोऽनंतगुणाः, तथा संझिषु गर्नव्युत्क्रांतेषु मनुष्येषु सजातीयाऽविरतसम्यग्दृष्टिन्यो मिथ्यादृष्टयः संख्येयगुणाः, ये तु नवस्थाऽयोगिकेवलिनस्ते कपकतुल्याः, तेषामप्यु त्कृष्टपदे शतपृथक्त्वसंख्यया लब्धमानत्वात्.अन्नवस्थाऽयोगिकेवलिनस्त्वविरतसम्यग्दृष्टिन्योऽप्यनंतगुणाः, सिमानामनंतत्वादिति. तदेवमुक्तमल्पबदुत्वं, तदनिधानाच कृता सत्पदादिप्ररूपणा. अतीवगहनाप्येषा । सत्पदादिप्ररूपणा ॥ प्रज्ञापनाप्रसादेन । विवृता लेशतो मया ॥ ॥१॥ यादितमल्पमतिना । किमपि विरुई जिनागमवचोनिः !! विक्षनिस्तत्वः। प्रसाद माधाय तबोध्यं ॥२॥ ए ॥ सांप्रतं यदुक्तं 'चनदसविदावि जीवा' इति, तचतुर्दशविध त्वं जीवानां प्रतिपादयन्नाह ॥ मूलम् ।।-एगिदियसुहुमियरा । सनियर पणिं दिया सबितिचक ॥ पजत्तापजत्ता ॥२६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy