________________
नाग १
पंच टीका ॥२६॥
प्यप्रमत्तयतयः संख्येयगुणाः, तेषामेव कोटीसहस्रसंख्यया प्राप्यमाणत्वात. तेन्योऽपि प्र- - मत्नयतयः संख्येयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात्. तेच्योऽपि देशविरता असं.
ख्येयगुणाः, असंख्येयानां तिरश्चां देशविरतिसंन्नवात्. तथापि कियदसंख्येयत्वमानमिति चे. फुच्यते-केत्रपल्योपमाऽसंख्येयन्नागः, तेन्योऽपि सासादना असंख्येयगुणाः, एतच्चोत्कृष्टपदे सत्वमधिकृत्य प्रोच्यते, ते हि कदाचित्सर्वथैव न प्राप्यंते, यदा तु प्राप्यते तदा जघन्यत एको छौ वा, नत्कर्षतो देशविरतपरिमाणहेतुकेत्रपल्योपमाऽसंख्येयनागापेक्षया संकेपगुणकेत्रपख्योपमाऽसंख्येयत्नागवर्तिनन्नःप्रदेशरा शिप्रमाणा इति. तेभ्योऽपि मिश्रा असंख्येयगुणाः, तेषां सासादनपरिमाणहेतुकेत्रपब्योपमाऽसंख्येयत्नागापेक्षयाऽसंख्येयगुणदेवपल्यो. पमस्याऽमंख्येयतमे नागे यावतो नन्नःप्रदेशास्तावत्प्रमाणत्वात्, एतेऽपि कदाचिन्नवंति, कदाचित्र, तत्र यदा नवंति तदा जघन्यपदे एको ौ वा, नत्कृष्टपदे यथोक्तप्रमाणा इति. ते ज्योऽविरतसम्यग्दृष्टयोऽसंख्येय गुणाः, मिश्रापेक्षया तेषामसंख्येयगुणक्षेत्रपल्योपमाऽसंख्येयनागवनिनन्नःप्रदेशराशिमानत्वात्. ॥ ७॥
॥१॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International