SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं पि सर्वे जीवा विशेषाधिकाः, सिमानामपि तत्र प्रहपात्. तदेवं सामान्यतः सर्वजीवानाम- स्पबहुत्वमन्निहितं ॥ ७॥ संप्रति गुणस्थानकान्यधिकृत्य तदाह ॥ मूलम् ॥-नवसंतखवगजोगी। अपमत्तदेससासाणा ॥ मीसा विरया चन चन । जदुत्तरं संखसंखगुणा ॥ ७० ॥ व्याख्या-इहोपशांतग्रहणेनोपशमका नपशांताश्च गृह्यते, क्षपकग्रहणेन कपकाः कोणमोहाश्च. उपशांताच परे चत्वारो यथोनरं संख्येयगुणा वक्तव्याः, तेभ्यश्च परे चत्वारोऽसंख्येयगुणाः, तद्यथा-सर्वस्तोका उपशमका उपशांतमोहाः, सकलमपि श्रेणिकालमधिकृत्योत्कृष्टपदेऽपि तेषामेकत्रिादिसंख्यया प्राप्यमाणत्वात्. तेन्यः संख्येयगुणाः कपकहीणमोहाः, सकलं श्रेणिकालमधिकृत्योत्कृष्टपदे तेषां शतपृथक्त्वसंख्य. या प्राप्यमाणत्वात्. एतच झ्यानामप्युत्कृष्टपदे सत्तायां लन्यमानानामल्पबदुत्वमवसेयं, अ. या न्यदा तु कदाचिदमी येऽपि नवंति, कदाचिन नवंत्यपि; कदाचिदुपशमकाः स्तोकाः, बह* वः कपकाः; कदाचित्पुनः स्तोकाः कपकाः, बहव नपशमका इति. कपकेन्योऽपि योगिनः सयोगिकेवलिनः संख्येयगुणाः, तेषां जघन्यपदेऽपि कोटिपृथक्त्वेन प्राप्यमाणत्वात्. तेभ्योऽ २६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy