________________
पंचसं०
टीका
॥ ८१ ॥
मात्रेण बादरवाग्योगंनिरुाहि, तन्निरोधानंतरं चांतर्मुहूर्त स्थित्वा बादरकाययोगोपष्टं नादेव बादर मनोयोगमंतर्मुहूर्तमात्रेण निरुलदि नक्तंच - बादरतत्वापूर्वी । वाङ्मनसे बादरे सनिरुद्धि ( क्रमेणैवेति शेषः ) ॥ प्रालंबनाय करणं । तदिष्यते तत्र वीर्यवतः ॥ १ ॥
अत्र च तदिति वादरतनुरूपं, बादर मनोयोगनिरोधानंतरं च पुनरप्यंतर्मुहूर्त्त स्थित्वा त तच्छ्रासनिःश्वासावंतर्मुहूर्तमात्रेण निरुपाधि, ततः पुनरप्यंतर्मुहूर्त्त स्थित्वा सूक्ष्मकाययोगलाहादर काययोगं निरुपधि; बादरयोगे सति सूक्ष्मयोगस्य निरोडुमशक्यत्वात् ग्राह चबादरतनुमपि निरुण - हि ततः सूक्ष्मेण काययोगेन ॥ न निरुद्ध्यते हि सूक्ष्मो । योगः सति बादरे योगे ॥ १ ॥ केचिदाहुः - बादरकाययोगबलाद्वादर काययोगं निरुपाधि, युक्तिं चात्र वदंति - यथा कारपत्रिकः स्तंनोपरिस्थितस्तमेव स्तंनं विनत्ति, तथा बादरकाययोगोपष्टंनाद्वादरकाययोगं निहंतीति तदत्र तत्वमतिशयिनो विदंति बादरं च काययोगं निरंधानः पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति स्पर्धकस्वरूपं चाग्रे स्वयमेव वक्ष्यति तत्र यानि तस्मिन् पर्याप्तपर्यायपरिणतेन सता जीवन पूर्व कायादिव्यापार निष्पादनार्थं कृतानि,
११
Jain Education International
For Private & Personal Use Only
भाग १
11 G? 11
www.jainelibrary.org