________________
पंचसं०
टीका
॥ ८२ ॥
तानि पूर्वस्पर्धकान्यनिधीयते तानि च स्थूलानि यानि पुनरधुना कर्त्तुमारभते तानि सूक्ष्मालि. न चैवं जूतान्यनादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यते; तत्र पूर्वस्पर्धकानामधस्तन्यो प्रथमादिवर्गणाः संति, तासां ये वीर्याविज्ञागपरिच्छेदास्तेषामसंख्येयान्नागानाकर्षति, एकम संख्येयनागं मुंचति, जीवप्रदेशानामपि चैकमसंख्येयं नागमाकर्षति, शेषं सर्व स्थापयति एष बादरकाययोगनिरोधप्रश्रमसमयव्यापारः, तथा च कर्मप्रकृतिप्रानृतं - ' पढमसमये अफगाण करे; पुवफडूमुगाणं देठा प्राइवग्गणाएं प्रविभागपरिष्ठेयाणमसंखेऊ जागे न कट्टर, जीव एसाणं वा संखेनागमो कट्टर इति ' ततो द्वितीयसमये प्रथमसमयाकृष्टजीवप्रदेशाऽसंख्येयनागादसंख्येयगुणं जागं जीवप्रदेशानामाकर्षति, जावतोऽसंख्येयान जागानाकर्षतीत्यर्थः, वीर्याविज्ञागपरिछेदानामपि प्रथमसमयाकृष्टान्नागादसंख्येयगुणहीनं जागमाकर्षति एवं प्रतिसमयं समाकृष्य तावद्द पूर्वरूप ईकानि करोति यावदंतर्मुहूर्त चरमकियंति पुनः स्पर्धकानि करोतीति चेत् उच्यते — श्रेणिवर्गमूलस्या संख्येयनागमात्राणि पूर्वस्पर्धकानामसंख्येयनागमात्रालीति यावत्, पूर्वस्पर्धककरणान्मूहूर्नानंतरसमये एव
समयः,
Jain Education International
For Private & Personal Use Only
नाग १
॥ ८२ ॥
www.jainelibrary.org