________________
पंचसं
नाग १
टीका
॥
३॥
च किट्टीरंतर्मुहू. यावत्करोति. नक्तं च
नाशयति काययोगं । स्थूलं सोऽपूर्वफड्डुकाकृत्य ॥ शेषस्य काययोगस्य । तथा कि. - टीश्च स करोति ॥ १ ॥ अथ किमिदं किट्टिरिति ? नच्यते-एकोत्तरवृद्धिं च्यावयित्वाऽनंत
गुणहीनैकैकवर्गणास्थापनेन योगस्याऽल्पीकरणं, तत्र पूर्वस्पाईकानां च याः प्रश्रमादिवर्गणास्तासां ये अविनागपरिच्छेदाः, तेषामयमसंख्येयान नागानाकर्षति, एकमसंख्येयत्नागं स्था. पयति. जीवप्रदेशानामपि चैकमसंख्येयत्नागमाकर्षति, शेषं सर्व स्थापयति. एष किट्टीकर. णप्रथमममयव्यापारः । ततो इितीयसमये प्रथमसमयाकृष्टवीर्याविन्नागपरिवेदनागादसंख्येयगुणहीनं वीर्याविन्नागपरिवेदानां नागमाकर्षति. जीवप्रदेशानां पुनः प्रश्रमसमयाकृष्टजीव
प्रदेशासंख्येयन्नागादसंख्येयगुणं नागं, तावतोऽसंख्येयान नागानाकर्षतीत्यर्थः, एवं तावत् म किट्टीः करोति, यावदंतर्मुदूर्नचरमसमयः। । तत्र प्रश्रमसमयकृतान्यः किहिन्यो हितोयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः, गु
कारश्च पख्योपमाऽसंख्येयन्नागः, एवं शेषेष्वपि समयेषु नावनीयं. तथा चोक्तं कर्मप्रक
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org