SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ८० ॥ ग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुनाग कंडकान्य संख्येयान्य व गंतव्यानि श्रयं च समुद्घातविधिरावश्यकचूर्ण्यनुसारतोऽनिहितः, यस्य पुनः केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं, स समुद्घातं न गच्छति यत श्राह भगवानार्यश्यामःप्रज्ञापनायांजस्सानए तुल्लाई । बंधणेहिं ठिईइ य || जवोवग्गह कम्माई । न समुग्धायं सग॥ १ ॥ प्रागंतू समुग्धाय - मरांता केवली जिला || जरमरणविप्प मुक्का । सिद्धिं वरगई गया ॥ २ ॥ अत्र ' बंधणेहिं ति' प्रदेशैः स्थित्येति वेदनकालेन गत्वा चाऽगत्वा च समुद्रातं लेश्यानिरोधार्थं योगनिमित्तबंध निरोधार्थं च योगनिरोधमवश्यं कुरुते यद चस ततो योगनिरोधं । करोति लेश्या निरोधमनिकांन ॥ समयस्थितिं च बंधं । योगनिमितं स निरुरुत्सन् || १ | समये समये कर्मा - दाने सति संततेन मोक्षः स्यात् ॥ यद्यपि हि विमुच्यंते । स्थितिकयात्पूर्वकर्माणि || २ || नो कर्मणा हि वीर्यं । योगव्येण नवति जी - वस्य ॥ तस्यावस्थानेन तु । सिद्धः समयस्थितेर्बंधः ॥ ३ ॥ अत्र बंधस्य समयमात्रस्थितिकता बंधसमयमतिरिच्य वेदितव्या, योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबला दंतर्मुहूर्त Jain Education International For Private & Personal Use Only भाग १ || 00 || www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy