SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं याक्रममसंख्येया अनंताश्च नागाः क्रियते. ततश्चतुर्थसमये स्थितेरसंख्येयान नागान् दंति, 1 एकस्तिष्टति. अनुनागस्याप्यनंतान नागान् दंति, एकोऽवशिष्यते. प्रशस्तप्रकृत्यनुनागघातटीका श्च पूर्ववदवसे यः, एवं च स्थितिघातादिकुर्वतश्चतुर्थसमये स्वप्रदेशापूरित-(ग्रंथाग्रंथ १०००) ॥णा समस्तलोकस्य नगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुनागस्त्व. द्याप्यनंतगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयत्नागस्याऽनुनागस्य चानंततमन्नागस्य नूयोऽपि बुद्ध्या यथाक्रम संख्येया अनंताश्च नागाः क्रियते, ततोऽवकाशांतरसंहारसमये स्थितेः संख्येयान नागान हंति, एक संख्येयत्नागं शेषीकरोति; अनुनागस्य चाऽनंतान नागान हंति, एकं मुंचति. एवमेतेषु पंचसु दमादिसमयेषु प्रत्येकं सामयिकं कंडकमुत्की. , समये समये स्थितिकंमकानुनागकंडकघातनात. अतः परं षष्ठसमयादारभ्य स्थितिकंड. कमनुनागकंमकं चांतर्मुहूर्नेन कालेन विनाशयति. षष्टादिषु च समयेषु कंझकस्य प्रतिसम. है यमेकैकं शकलं नावकिरति यावदंतर्मुहूर्तचरमसमये सकलमपि तत्कंझकमुत्कीर्ण नवति एवमांतर्मोदूर्तिकानि स्थितिकमकान्यनुनागकंमकानि च घातयन् तावदितव्यो यावत्सयो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy