________________
नाग १
पंचसं याक्रममसंख्येया अनंताश्च नागाः क्रियते. ततश्चतुर्थसमये स्थितेरसंख्येयान नागान् दंति,
1 एकस्तिष्टति. अनुनागस्याप्यनंतान नागान् दंति, एकोऽवशिष्यते. प्रशस्तप्रकृत्यनुनागघातटीका
श्च पूर्ववदवसे यः, एवं च स्थितिघातादिकुर्वतश्चतुर्थसमये स्वप्रदेशापूरित-(ग्रंथाग्रंथ १०००) ॥णा समस्तलोकस्य नगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुनागस्त्व.
द्याप्यनंतगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयत्नागस्याऽनुनागस्य चानंततमन्नागस्य नूयोऽपि बुद्ध्या यथाक्रम संख्येया अनंताश्च नागाः क्रियते, ततोऽवकाशांतरसंहारसमये स्थितेः संख्येयान नागान हंति, एक संख्येयत्नागं शेषीकरोति; अनुनागस्य चाऽनंतान नागान हंति, एकं मुंचति. एवमेतेषु पंचसु दमादिसमयेषु प्रत्येकं सामयिकं कंडकमुत्की. , समये समये स्थितिकंमकानुनागकंडकघातनात. अतः परं षष्ठसमयादारभ्य स्थितिकंड.
कमनुनागकंमकं चांतर्मुहूर्नेन कालेन विनाशयति. षष्टादिषु च समयेषु कंझकस्य प्रतिसम. है यमेकैकं शकलं नावकिरति यावदंतर्मुहूर्तचरमसमये सकलमपि तत्कंझकमुत्कीर्ण नवति
एवमांतर्मोदूर्तिकानि स्थितिकमकान्यनुनागकंमकानि च घातयन् तावदितव्यो यावत्सयो
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org