________________
पंच
नाग !
संस्थानप्रश्रमसंहननप्रशस्तवर्णादिचतुष्टयाऽगुरुलघुपराघातोच्वासप्रशस्तविहायोगतित्रसबाद- रपर्याप्तप्रत्येकातपोद्योत स्थिरशुनसुत्नगसुस्वरादेययश कीर्तिनिर्माणतीर्थकरोच्चैर्गोत्ररूपाणामेS कोनचत्वारिंशत्प्रकृतीनामनुनागोऽप्रशस्तप्रकृत्यनुनागमध्ये प्रवेशनेनोपहन्यते, समुद्घातमाहात्म्यमेतत; तस्य चोहरितस्य स्थितेरसंख्येयत्नागस्यानुन्नागस्य अनंततमन्नागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनंताश्च नागाः क्रियते, ततो हितीये कपाटसमये स्थितेरसंख्येयान् नागान हंति, एकोऽवशिष्यते, अनुनागस्य चाऽनंतान नागान हंति, एकं मुंचति. अत्राप्यशस्तप्रकृत्यनुनागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुन्नागघातो दृष्टव्यः, पुनरप्येतस्मिन् समये अवशिष्टस्य स्थितेरसंख्येयनागस्याऽनुन्नागस्य चानंततमेनागस्य पुनर्बुद्ध्या यथाक्रममसंख्ये
या अनंताश्च नागाः क्रियते. ततस्तृतीये समये स्थितेरसंख्येयान् नागान् हंति, एकं मुंचति; 29 अनुनागस्य चानंतान नागान् इंति, एकमनंतं नागं मुंचति.
अत्रापि प्रशस्तप्रकृत्यनुन्नागघातोऽप्रशस्तप्रकृत्यनुन्नागमध्यप्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयत्नागस्य अनुन्नागस्य चानंततमन्नागस्य बुद्ध्या य
॥
७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org