________________
पंचसं
नाग १
टीका
॥एए
लहंति ॥ २॥ तश्यकसायाणुदए । पञ्चरकाणावरणनामधिजाणं ॥ देसक्कदेसविरई । चरित्त-
नं न न लहंति ॥ ३॥ इति. ततः कश्रमिदानीं तेषामुपशमो नण्यते ? तदसत, सम्यक्- सिताऽपरिज्ञानात्. पूर्व हि तेषां कयोपशम एवासीत्, नोपशमः, तत इदानीमुपशमः क्रियते. ननु कयोपशमोऽप्युदिते कीशे कोणे, अनुदिते चोपशांते नवति, नपशमोऽपि चेचं.
नूत एव, ततः कोऽनयोःप्रति विशेषो ? येनैवमुच्यते यत्पूर्व वयोपशम आसीनोपशम इति.न. * व्यते इह कयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुन्नवोऽस्ति, नुपशमे तु नेति प्रतिविशे
षः, पाद च नाष्यकृत् -वेएइ संतकम्मं । खनवसमिएसु नाणुनावं सो || नवसंतकसान पुण । वेए न संत कम्मपि ॥१॥ ननु यदि सत्यपि योपशमेऽनंतानुबंध्यादिकषायमिथ्यात्वानां प्रदेशतोऽनुनवोऽस्ति, तर्हि कथं न सम्यक्त्वादिगुणविधातो नवति ? तदुदये ह्यवइयं सम्यक्त्वादिलानः सन्नऽप्यपगति, तथा सासादनसम्यग्दृष्टेरिति. नैष दोषः, प्रदेशतोऽ. नुनवस्य मंदानुलावात, मंदानुनावो ह्युदयो न स्वाचार्यगुणविघातमाधातुमलं, यथा चतुझानिनो मतिज्ञानावरणादोनां विपाकतोऽप्युदयः, तथाहि-मतिज्ञानावरणादिकं कर्म ध्रुवो
एए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org