SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ न नाग १ टीका . ॥ ५ ॥ विशुप्रिकर्षवशादत्यंतहीनरसाः कृत्वा, तासामेकोनरवृहित्यागेन बृहदंतरालतया व्यवस्थाप- नं, यथा यासामेवाऽसत्कल्पनया अनुनागन्नागानां शतमेकोत्तरादि चासीत्, तासामेव वि. शुश्विशादनु नागनागानां दशकस्य पंचदशकादेश्च व्यवस्थापनमिति. किट्टिकरणाशयाश्च चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोनावुपशमयति, तउपशांतौ च तत्समयमेव संज्ज्वलनलोनबंधव्यवच्छेदो बादरलोन्नोदयव्यववेदश्च; ततोऽसौ सूक्ष्मसंपरायो नवति; तदानी च सूक्ष्मकिट्टीकृतं दलिकमुपशमयति, समयोनावलिकाछिककालबाई च. सूक्ष्मसंपरायाहायाश्चरमसमये संज्ज्वलनलोन नपशांतो नवति; ततोऽसावनंतरसमये नपशांतमोहो जायते. अत्राह पर:-ननूपशमश्रेगिमप्रमत्तसंयत एवारनते — नवसामगसेढीए । पवन अप्पमनविरन नति वचनप्रामाण्यात. अप्रमत्तसंयतश्चाऽनंतानुबंध्यप्रत्याख्यानावरणमिथ्या त्वानामुपशमानवत्यन्यथा तेषामुदये सम्यक्त्वादिलानाऽयोगात. तथा च सूत्रं-पढमिल्लूयाण नदए । नियमा संजोयणा कसायाणं ॥ सम्मइंसणलंन्नं । नवसिझ्यिावि न लहंति ॥ ॥१॥ बीयकसायाणुदए । अपच्चरकाणनामधिज्जाणं ॥ सम्मदसणलंनं । विरया विरई न न ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy