SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५७ ॥ समुदायः समानजातीयत्वादेका वर्गला इत्युच्यते. अन्येषां त्वेकाधिकजागरसयुक्तानां समुदाय द्वितीया वर्गणा, अपरेषां तु इयधिकरसन्नागयुक्तानां समुदाययस्तृतीया वर्ग, एवमनया दिशा एकैकरसाविज्ञागवृद्धानां परमाणूनां समुदायरूपा वर्गलाः सिनामनंतनागकल्पा नव्येभ्योऽनंतगुणा वाच्याः, एतासां च समुदायः स्पर्धकमुच्य ते. इत ऊर्ध्वमेकोत्तरया निरंतरं वृद्ध्या प्रवर्द्धमानो रसो न लभ्यते, किं तु सर्वजीवानंतगुणैरेव रसज्ञागैस्ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयं, एवं तावद्वाच्यं यावदनंतानि स्पाईकानि, तेभ्य एव चेदानीं प्रश्रमादिवर्गला गृही वर्षानंतगुणहीनरसाः कृत्वा पूर्ववत्स्प ईकानि करोति; न चैवंभूतानि कदाचनापिपूर्वकृतानि ततोऽपूर्वाणीत्युच्यते, संज्ज्वलनमायायाश्च बंधादौ व्यवचिन्ने सति ततः समयोनावलिका केन कालेन संज्ज्वलन मायामुपशमयति. एवमश्वकर्णकरणाद्दायां गतयां, ततो द्वितीये लोजवेदकयास्त्रिनागे वर्तमानो लोजस्य किट्टीकरोति. किमिदं कट्टिरित्युच्यते - पूर्व स्प.ई केन्योऽपूर्वरूप ईकेभ्यश्च प्रथमादिवर्गणा गृहीत्वा Jain Education International ८ For Private & Personal Use Only नाग १ ॥ ५७ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy