________________
पंचसं टीका
॥ ५६ ॥
निवृत्तिबादर संप रायगुणस्थानमारोहति तत्र चारित्रमोहनीयस्य प्रथमं नपुंसक वेदमुपशमयति, ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकजयजुगुप्सालक्षणं षटुकं, ततः पुरुषवेदं, ततो युपदप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ, ततः संज्ज्वलनक्रोधं, ततो युगपद प्रत्याख्यानप्रत्याख्यानावरणमानौ, ततः संज्ज्वलनमानं, ततो युगपदप्रत्याख्यानप्रत्याख्यानावरणमा ये, प्रशांतौ च तत्समयमेव च संज्ज्वलनमायाया बंधोदयोदीरणाव्यवच्छेदः, ततोऽसौ लो. जवेदको जातः, लोजवेदनाऽधायाश्च त्रयो विभागास्तद्यथा— अश्वकर्णकरणाा किट्टिकरणावेदना च तत्राऽश्वकर्णकरला डायां वर्त्तमानोऽपूर्वाणि स्पर्धकानि करोति.
किमिदं स्पर्धकमित्युच्यते - इह तावदनंतानंतैः परमाणुनिर्निष्पन्नान् स्कंधान जी - वः कर्मतया गृह्णाति, तत्र चैकैकस्मिन् स्कंधे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः, केप्रिया विद्यमानः सर्वजीवेभ्योऽनंतगुणान् रसविन्नागान् प्रयच्छति; अपर एकाधिकान, अन्यस्तु व्यधिकान, एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यः परमाणुः सिद्धानंतनागेनानव्येभ्यो ऽनंतगुणेनाधिकान् रसन्नागान् प्रयन्वति तत्र जघन्यरसा ये केचन परमाणवस्तेषां
3
Jain Education International
For Private & Personal Use Only
नाग १
॥ ५६ ॥
www.jainelibrary.org