SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ॥५५॥ यरूपो यस्य स वीतरागः, स चासौ उद्मस्थश्च वीतरागद्मस्थः, स च कोणकषायोऽपि न. वति, ततस्तक्ष्यवजेदार्थ नपशांतकषायग्रहणं, नपशांता नपशमिता विद्यमाना एव संतःसं. क्रमणोहननादिकर्मविपाकप्रदेशोदयायोग्यत्वेन व्यवस्थापिताः कषायाः प्राग्निरूपितशब्दार्था येन स नपशांतकषायः, स चासौ वीतरागद्मस्थश्च, तस्य गुणस्थानं नपशांतकषायवीतरागद्मस्थगुणस्यानं; एतच्चोपशमश्रेणिपरिझानेन सम्यगवगंतुं शक्यते. सा चोपशमश्रेणिराचार्येण स्वयमेवाग्रे सप्रपंचमुपशमनाकरणाधिकारे वक्ष्यते. तत इह स्थानाऽशून्यार्थ किंचि. उच्यते-इहोपशमश्रेणिप्रस्थापकोऽप्रमत्तसंयत एवोपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्त. संयतदेशविरतानामन्यतमो नवति. यदाह नाष्यकृत्-नवसामगसेढीए । पढवन अप्पमनविरन य ॥ पजवसाणे सो वा । होइ पमत्तो अविरन वा ॥१॥ अन्ये पुनराहुः-अविरतदेशविरतप्रमत्ताऽपमनसंयतानामन्यतमोऽनतानुबंधिनः कषायानुपशमयति, दर्शनत्रिकादि कंतु संयमे एव वर्तमानः, तत्र प्रश्रमतोऽनंतानुबंधिन नपशमयति, ततो दर्शनत्रिकं, दर्शनत्रिकोपामनानंतरं च प्रमनाऽप्रमनपरिवृतिशतानि कृत्वाऽपूर्वकरणगुणस्थानकं चानुनूयाs ॥ ५५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy