________________
नाग १
पंचर संपरैति पर्यटति संसारमनेनेति संपरायः, कषायोदयः, बादरः सूक्ष्म किट्टीकृतसंपराया-
पेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासौ बादरसंपरायश्च, तस्य गुण
स्थानमनिवृतिवादरसंपरायगुणस्थानं. तस्यां चाऽनिवृत्तिबादरसंपरायगुणस्थानकाबायामांत॥५॥ मौकियां प्रश्रमसमयादारभ्य प्रतिसमयमनतगुणविशुई यथोत्तरमध्यवसायस्थानं नवति,
यावंतश्चांतर्मुहूर्ने समयास्तावत्येवाध्यवसायस्थानानि तत्प्रविष्टानां नवंति, नाधिकानि, एकर समयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात. स चाऽनिवृत्तिबादरो धा, कपक नपा
मकश्च, कृपयति वा कवायाष्टकमिति कृत्वा. तथा सूक्ष्मः किट्टीकृतः संपरायो लोनकपायोदयो यस्य स सूक्ष्मसंपरायः, स हिधा, दपक नपशमकश्च, कृपयति नपशमयति वा लोनमेकमिति कृत्वा. तस्य गुणस्थानं सूदमसंपरायगुणस्थानं. तथा गदयति ज्ञानादिकं गुणमात्मन इति उद्म, ज्ञानावरणीयादिघातिकर्मोदयः, बद्मनि तिष्टतीति उद्मस्थः, स च रागोऽपि नवतीति तयवन्जेदार्थ वीतरागग्रहणं.
वीतो विगतो रागो मायालोनकषायोदयरूपः, उपलक्षणत्वादस्य देषोऽपि क्रोधमानोद
॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org