SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचर संपरैति पर्यटति संसारमनेनेति संपरायः, कषायोदयः, बादरः सूक्ष्म किट्टीकृतसंपराया- पेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासौ बादरसंपरायश्च, तस्य गुण स्थानमनिवृतिवादरसंपरायगुणस्थानं. तस्यां चाऽनिवृत्तिबादरसंपरायगुणस्थानकाबायामांत॥५॥ मौकियां प्रश्रमसमयादारभ्य प्रतिसमयमनतगुणविशुई यथोत्तरमध्यवसायस्थानं नवति, यावंतश्चांतर्मुहूर्ने समयास्तावत्येवाध्यवसायस्थानानि तत्प्रविष्टानां नवंति, नाधिकानि, एकर समयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात. स चाऽनिवृत्तिबादरो धा, कपक नपा मकश्च, कृपयति वा कवायाष्टकमिति कृत्वा. तथा सूक्ष्मः किट्टीकृतः संपरायो लोनकपायोदयो यस्य स सूक्ष्मसंपरायः, स हिधा, दपक नपशमकश्च, कृपयति नपशमयति वा लोनमेकमिति कृत्वा. तस्य गुणस्थानं सूदमसंपरायगुणस्थानं. तथा गदयति ज्ञानादिकं गुणमात्मन इति उद्म, ज्ञानावरणीयादिघातिकर्मोदयः, बद्मनि तिष्टतीति उद्मस्थः, स च रागोऽपि नवतीति तयवन्जेदार्थ वीतरागग्रहणं. वीतो विगतो रागो मायालोनकषायोदयरूपः, उपलक्षणत्वादस्य देषोऽपि क्रोधमानोद ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy