________________
पंचसं०
टीका
॥ ५३ ॥
पत्तारो हि प्रतिसमयं विशुद्धिप्रकर्षमासादयंतः खलु स्वभावत एव बहवो विभिन्नेषु विि वध्यवसायस्थानेषु वर्त्तत इति अत्र च प्रश्रमसमयजघन्याध्यवसायस्थानात्प्रथमसमयोत्कृटमध्यवसायस्थानमनंतगुणविशुद्धं, प्रथमसमयोत्कृष्टाच्चाध्यवसायस्थानाद् द्वितीयसमयजघन्याध्यवसायस्थानमनंतगुलविशुद्धं, तस्मादपि तदुत्कृष्टमनंतगुणविशुद्धं, इति एकसमयगतानि चाध्यवसायस्थानानि परस्परमनंतनागवृदा संख्यातनागवृदसंख्यातज्ञागवृदसंख्येय गुणवृद्धा संख्येय गुण वृद्धानंत गुणवृषट्स्थानपतितानि, युगपदेत कुलस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति, यथोक्तमनंतरमिति कृत्वा निवृत्तिगुलस्थानकमप्येतदुच्यते. नक्तं च-' नियहि अनियहि बायरे सुहुमे ' संप्रत्यनिवृत्तिबादर संप रायगुणस्थानकमुच्यते—तत्र युगपदेत कुणस्थानकं प्रतिपन्नानां जीवानां बहूनामप्यन्योऽन्याध्यवसायस्थानस्य व्यावृत्तिर्निवृत्तिः, सा नास्त्यस्यैत्य निवृत्तिः, समकालमेतद् गुणस्थानकमारूढस्याऽपरस्य यस्मिन् समये यदध्यवसायस्थानं, द्वितीयोऽपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाऽध्यवसायस्थानमनुवर्त्तते इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
नाग १
॥ ५३ ॥
www.jainelibrary.org