SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ नागर idio दयं, ध्रुवोदयत्वाचाऽवश्यं विपाकतोऽनुनवनीय, विपाकानुनवाऽपेक्षयैव ध्रुवोदयकर्मत्वान्निधा- नात. अथ च तत्सकलचतुर्हानिनो न मत्यादिज्ञानविघातन्त्रवति, तऽदयस्य मंदानुन्नावत्वाटीका त्, तद्यदि विपाकतोऽप्यनुनूयमानं मंदानुनावोदयत्वान्न स्वाचार्यगुणविघाताय प्रनवति, त तः प्रदेशतोऽनुनूयमानमतानुबंध्यादि सुतरां न नविष्यति, तऽदयस्याऽतीवमंदानुन्नावत्वाअसत. तथा चाह नाष्यकृत्-किहदसणाघान । न हो। संजोयणा वेययन ॥ मंदाणुनाव पाए । जहाणुनावं मिवि कदिंवि ॥१॥ निचोकपि जहा । सकलचनणागिणो तदावरणं ॥ नविधायमंदयाए । पएसकम्मं तहा नेयं ॥ २॥ नपशांतकषायवीतरागद्मस्थगुणस्थानं च जघन्यतः समयमात्रमुत्कर्षतश्चांतर्मुहूर्ने कालं यावत्, तत ऊर्ध्वं नियमाप्रतिपातः, स Iच विधा, नवदयेणाक्षादयेण वा, तत्र नवदयो म्रियमाणस्य अक्षादयः, नपशांताक्षायां स माप्तायां विद्यापि च प्रतिपातोऽग्रे स्वयमेवाचार्येण वक्ष्यते. नत्कर्षतश्चैकस्मिन् नवे हौवा- रावुपशमश्रेणिं प्रतिपद्यते, यश्च हौवारावुपशमश्रेणिं प्रतिपद्यते, तस्य नियमातस्मिन् नवे पकश्रेण्यन्नावः, यः पुनरेकवारं प्रतिपद्यते तस्य कपकनिवेदपीति कार्मग्रंभिकान्निप्रा. ६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy