SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१२॥ जागतुल्याः, धनीकृतस्य लोकस्याऽसंख्येयेषु प्रतरेषु संख्यातमज्ञागवर्त्तिषु यावंत आकाशप्र देशास्तावत्प्रमाला इत्यर्थः श्रमीषां पृथिव्यं बुतेजोवायुप्रत्येकवनस्पतीनां बादरपर्याप्तानां प रस्परमब्पबहुत्वमिदं—सर्वस्तोकाः पर्याप्तबादरतेजस्कायिकाः, तेभ्यः पर्याप्तप्रत्येकबादरवनस्पतिकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरनूकायिका असंख्येयगुणाः, तेभ्योSपि पर्याप्तवादकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरवायुकायिका असंख्येयगुणाः. 'सेसतिगमसंखिया लोगाइति' शेषत्रिकं पृथिव्यं बुते जोवायुकायिकानामपर्याप्तबादरपर्याप्तापर्याप्तसूक्ष्मलक्षणमसंख्येया लोकाः, असंख्येयेषु लोकेषु यावंत आकाशप्रदेशास्तावत्प्रमालाः, किमुक्तं भवति ? असंख्येयलोकाकाशप्रदेशप्रमाणाः पृथिव्यंबुतेजोवायूनां प्रत्येकमपर्याता बादराः पर्याप्ता अपर्याप्ताश्च सूक्ष्मा जयंतीति इदं सामान्येनाक्तं, विशेषचिंतायां पुनः पृथिव्यं बुतेजोवायूनां स्वस्थाने प्रत्येकं त्रयाणामपि राशीनामिदमल्पबहुत्वं - सर्वस्तोका प र्याप्तबादराः, तेभ्योऽपर्याप्तसूक्ष्मा असंख्येयगुणाः, तेभ्योऽपि पर्याप्तसूक्ष्माः संख्येयगुणाः, शेषत्रिकग्रहणं चोपलक्षणं: तेनाऽपर्याप्तबादरप्रत्येक वनस्पतयो ऽसंख्येयलोकाकाशप्रदेशप्रमा Jain Education International १७ For Private & Personal Use Only नाग १ ॥ १२॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy