SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पंचसं0 णा अवगंतव्याः, साधारणवनस्पतीनां च प्रागेव पर्याप्तापर्याप्तसूक्ष्मबादररूपाश्चत्वारोऽपिने- जाग १ दाः सामान्यतोऽनंतलोकाकाशप्रदेशप्रमाणा नक्ताः, यदि पुनस्तेषामपि विशेषचिंता क्रियते,.. टीका तदेदमपबहुत्वमवसेयं-बादरपर्याप्तसाधारणाः सर्वस्तोकाः, तेच्यो बादराऽपर्याप्तसाधार॥१३०॥ णा असंख्येयगुणाः, तेन्योऽपि सूदमाऽपर्याप्तसाधारणा असंख्येयगुणाः, तेन्योऽपि सूक्ष्म पर्याप्तसाधारणाः संख्येयगुणाः ॥ १० ॥ र ॥मलम् ॥-पजत्तापजत्ता । बितिचन असनिणो अवहरंति ॥ अंगुलसंखासंख-पJएसनश्यं पुढो पयरं ॥ ११ ॥ व्याख्या-त्रिचतुरसंझिनो हीइियत्रीशियचतुरिझ्यिाऽसंझि. - पंचेंझ्यिाः पृथक् प्रत्येकं पर्याप्ता अदर्याप्ताश्च यथासंख्यमंगुलसंख्येयाऽसंख्येयत्नागप्रदेशै - जितं खंमितं प्रतरमपहरंति. श्यमत्र नावना-सर्वेऽपि पर्याप्ता हीश्यिा यदि युगपदेकैकमंश गुलमात्रकेत्रसंख्येयत्नागमात्रं खंडं प्रतरस्यापहरंति, तत एकेनैव समयेन ते सकलमपि प्र. ॥१३०॥ तरमपहरंति. इदमुक्तं नवति-घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यैकस्मिन्प्रतरे यावंत्यगुलसंख्येयत्नागमात्राणि खंमानि तावंतः पर्याप्ता हीडियाः, एवं पर्याप्तास्त्रींश्यिचतुरिंश्यिा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy