________________
पंचसं0
नागर
टीका
॥१३१॥
संझिपंचेंशिया अपि प्रत्येकमवगंतव्याः, यावंति पुनरेकस्मिन्प्रतरे अंगुलमात्रक्षेत्राऽसंख्येयनागप्रमाणानि खंझानि तावतोऽपर्याप्ता हयित्रींघियचतुरिंडियाऽसंझिपंचेंडियाः प्रत्येकम- वसेयाः, यद्यपि च सर्वे पर्याप्ताः सर्वेऽपि चाऽपर्याप्ता हींश्यिादयः सामान्यतः समानप्रमाणानुक्तास्तथापि विशेषचिंतायामिदमपबहुत्वमवसेयं-सर्वस्तोकाः पर्याप्ताश्चतुरिडियाः, प. प्तिा असंझिपंचेंडिया विशेषाधिकाः, पर्याप्ता हीडिया विशेषाधिकाः, पर्याप्तास्त्रींडिया वि. शेषाधिकाः, अपर्याप्ता असंझिपंचेंझ्यिा असंख्यातगुणाः, तेन्योऽपर्याप्ताश्चतुरिंख्यिा विशेषाधिकाः, तेन्योऽप्यपर्याप्तास्त्रींडिया विशेषाधिकाः, तेन्योऽप्यपर्याप्ता हीडिया विशेषाधिकाः. तदेवमसंझिपंचेंक्ष्यिपर्यंताः सर्वेऽपि जीवाः संख्यया प्ररूपिताः ॥ ११ ॥ संप्रति संझिप्ररूप. णार्थमाह__ ॥ मूलम् ॥–सन्नी चनसु गईसु । पढमाए असंखसे ढिनेरइया ॥ सेढि असंखेनं सो। सेसासु जहोत्तरं तह य ॥ १२ ॥ व्याख्या-संझिनश्चतसृष्वपि गतिषु वर्तते, ततो गतीरविकृत्य तत्प्ररूपणा कर्तव्या; तत्र प्रश्रमतो नरकगतिमधिकृत्याह-प्रथमायां नरकपृथिव्यां
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org