________________
पंचसं0
नाग १
टीका
॥१३॥
रत्नप्रनानिधानायां घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्य असंख्येया एकप्रादेशिक्यः श्रे-
यः, एतावत्प्रमाणा नारकाः, असंख्यातासु एकप्रादेशिकीषु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणा नारका इत्यर्थः, गााते चशब्दस्याऽनुक्तार्थसंसूचनात् नवनपतयोऽप्येतावत्प्र
माणा वेदितव्याः, शेषास्तु हितीयादिषु नरकपृथिवीषु प्रत्येकं ' से ढिअसंखेजसत्ति' घनी. र कृतस्य लोकस्यैकस्या अप्येकप्रादेशिक्याः अणेरसंख्येयतमो नागो नारकाः, असंख्येयतमे नागे यावंतः प्रदेशास्तावत्प्रमाणा नारका इत्यर्थः ।
जहोत्तरं तहयत्ति' तथाचेति समुच्चये, योनरं च यथा यथा उत्तरा पृथ्वी तथा तथा पूर्वपृथ्वीगतनारकापेक्षया असंख्याततमाऽसंख्याततमन्नागमात्रा दृष्टव्याः, तद्यथा-इती.
यपृथ्वीगतनारकापेक्षया तृतीयपृथिव्यां नारका असंख्याततमन्नागमात्राः, तृतीयपृथिवीगत- नारकाऽपेक्षया चतुर्थपृथिव्यां नारका असंख्यातनागमात्राः, एवं सप्तस्वपि पृथिवीषु दृष्ट
व्यं. कयमेतदवसेयमितिचेकुच्यते-युक्तिवशात्. तथाहि-सर्वस्तोकाः सप्तमपृथिव्यां ना. रकाः पूर्वोत्तरपश्चिमदिग्विनागनाविनः, तेन्योऽपि तस्यामेव सप्तमपृथिव्यां दक्षिणदिग्नाग
J
॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org