________________
पंचसं
टीका
॥१३३॥
नाविनोऽसंख्येयगुणाः, कमिति चेदुच्यते-इह धिा जंतवः, शुक्लपालिकाः कृष्णपालिका- नाग १ श्व, तेषां चेदं लक्षणं-इह येषां किंचिदूनपुजलपरावर्ताईमात्रः संसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारनाजिनम्तु कृष्णपाक्षिकाः, नक्तं च-जेसिमवट्ठो पोग्गल-परियट्टो सेसन य संसारो ॥ ते सुक्कपरिकया खलु । अहीए पुण कएहपरकीन ॥१॥ अत एव स्तोकाः शुक्ल.) पाक्षिकाः, बहवः कृष्णपाक्षिकाच. कृष्णपादिकास्तु प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यते, न शेषासु दिक्षु, तथास्थानाव्यात. तच्च तथास्वान्नाव्यं पूर्वाचा रेवं युक्तिनिरुपबृद्यते-तथा क
पादिका दीर्घतरसंसारनाजिन नच्यंते, दीर्घतरसंसारनाजिनश्च बहुपापोदया नवंति, बहु. पापोदयाश्च क्रूरकर्माणः क्रूरकर्माणश्च प्रायस्तश्रास्वान्नाव्याननवसिक्षिका अपि दक्षिणस्यां दिशि समुत्पद्यते न शेषासु; यत नक्तं-पायमिह कूरकम्मा । नवािझ्यावि दाहिणलेसु ॥ नेरश्यतिरियमणुया-सुरागणेसु गर्छति ॥ १॥ ततो दक्षिणस्यां दिशि बढूनां कृष्णपादिका. णामुत्पादसंनवात् संनवंति पूर्वोत्तरपश्चिमेन्यो दाक्षिणात्या असंख्येयगुणा इति. तेभ्योऽपि षष्टपृथिव्यां तमःप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्येयगुणाः, कश्रमिति चेदुच्य
॥१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org