________________
नाग १
पंचसं
टीका ॥१३॥
ते-इह सर्वोत्कृष्टपापकर्मकारिणः संझिपंचेंश्यितिर्यङ्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यते. किंचिहिहीनहीनतरपापकर्मकारिणश्च षष्ट्यादिषु पृथिवीपु. सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तो काः, वहवश्व योत्तरं किंचिदीनहीनतरादिपापकर्मकारिणस्ततो युक्तमसंख्येयगुणत्वं. सप्तमपृ. श्रिवीदाक्षिणात्यनारकापेक्षया षष्टपृश्रिव्यां पूर्वोनरपश्चिमनारकाणामेवमुनरोनरपृथिवीरप्यधिर कृत्य नावितव्यं. तेभ्योऽपि तस्यामेव षष्टपृश्रिव्यां दकिणदिग्वनिनो नारका असंख्येयगुणाः,
युक्तिरत्रापि प्रागुक्ताऽनुसनव्या. तेभ्योऽपि पंचमपृथिव्यां धूमप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्येयगुगाः, तेभ्योऽपि तस्यामेव पंचमपृथिव्यां दक्षिण दिग्वर्तिनोऽसंख्येयगुणाः, तेच्योऽपि चतुर्थपृश्रिव्यां पंकप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नागनाविनोऽसंख्येयगुणाः, तेच्योऽपि तस्यामेव चतुर्थपृथिव्यां दक्षिणस्यां दिशि असंख्येयगुणाः, तेन्योऽपि तृतीयपश्रिव्यां वालुकानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्पेयगुणाः, तेन्योऽपि तस्यामेव तृतीय- पृश्रिव्यां दाक्षिणात्या असंख्येयगुणाः, तेन्योऽपि हितीयपृथिव्यां शर्कराप्रनानिधानायां पूर्वोतरपश्चिम दिग्नाविनोऽसंख्येय गुणाः, तेभ्योऽपि तस्यामेव हितीयपृथिव्यां दाक्षिणात्या असं
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org