________________
नाग १
टीका
पंचसंख्ये यगुणाः, तेन्योऽपि रत्नपनापृप्रिव्यां पूर्वोत्तरपश्चिम दिग्नाविनोऽसंख्येयगुणाः, तेन्योऽपि त- - स्यामेव रत्नप्रनायां पृथिव्यां दक्षिणस्यां दिशि नारका असंख्येयगुणाः तथा च प्रज्ञापनाग्रंथः
दिसाणुवाएणं सत्रो वा अहे सत्तमपुढविनेरश्या पुरविमपञ्चछिमननरेणं दाहिणेणं ॥१३॥ असंखेजगुणा; दादिणेहिंतो अहे सत्तमपुढविनरइएहिंतो उठाए तमाए पुढवीए नेरश्या पुर
विमपञ्चलिमन नरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा; दाहिणिलेहिंतो तमापुढविनेर एहिंतो पंचमाए धूमप्पन्नापुढविनेरश्या पुरछिमपञ्चविमनत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणील्लेहिंतो धूमप्पन्नापुढविनेर एदितो चनबीए पंकप्पनाए पुढवीए नेरश्या पुरविमपञ्चचिमननरेणं असंखेजगुणा, दाहिणाणं असंखेजगुणा. दाहिणिल्जेहिंनो पंकपन्नापुढविनेरइएदितो तश्याए वालुयप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनत्तरेणं असं.
खेजगुणा, दाहिणेणं असंखेज्जगुणा. दाहिणिल्लेहिंतो वालुयप्पन्नापुढविनेरएहिंतो दुश्याए * सकरप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनुत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगु.
णा, दाहिणिल्लेहितो सक्करप्पन्नापुढविनेर एहिंतो इमीसे रयणप्पनाए पुढवीए नेरश्या पुर
॥१३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org