SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसंख्ये यगुणाः, तेन्योऽपि रत्नपनापृप्रिव्यां पूर्वोत्तरपश्चिम दिग्नाविनोऽसंख्येयगुणाः, तेन्योऽपि त- - स्यामेव रत्नप्रनायां पृथिव्यां दक्षिणस्यां दिशि नारका असंख्येयगुणाः तथा च प्रज्ञापनाग्रंथः दिसाणुवाएणं सत्रो वा अहे सत्तमपुढविनेरश्या पुरविमपञ्चछिमननरेणं दाहिणेणं ॥१३॥ असंखेजगुणा; दादिणेहिंतो अहे सत्तमपुढविनरइएहिंतो उठाए तमाए पुढवीए नेरश्या पुर विमपञ्चलिमन नरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा; दाहिणिलेहिंतो तमापुढविनेर एहिंतो पंचमाए धूमप्पन्नापुढविनेरश्या पुरछिमपञ्चविमनत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणील्लेहिंतो धूमप्पन्नापुढविनेर एदितो चनबीए पंकप्पनाए पुढवीए नेरश्या पुरविमपञ्चचिमननरेणं असंखेजगुणा, दाहिणाणं असंखेजगुणा. दाहिणिल्जेहिंनो पंकपन्नापुढविनेरइएदितो तश्याए वालुयप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनत्तरेणं असं. खेजगुणा, दाहिणेणं असंखेज्जगुणा. दाहिणिल्लेहिंतो वालुयप्पन्नापुढविनेरएहिंतो दुश्याए * सकरप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनुत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगु. णा, दाहिणिल्लेहितो सक्करप्पन्नापुढविनेर एहिंतो इमीसे रयणप्पनाए पुढवीए नेरश्या पुर ॥१३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy