________________
पंचसं
टीका
नवी
॥१३६ ॥
चिमपञ्चचिमनत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा इति ' ये च येच्योऽसंख्येयगु- नाग १ णास्तेषां ते असंख्य यतमे नागे वर्त ते, ततो रत्नप्रनापृथिव्यां पूर्वोत्तरपश्चिमनारकेन्योऽपि श
राप्रनानारका असंख्येयतमे नागे वर्तेते. किं पुनः ? सकलनारकेन्य एवमधोऽधः पृथिवी. ध्वपि नावनीयं. ततो युक्तमुक्तं 'जहोत्तरं तहयत्ति' ॥१॥ संप्रति व्यंतराणां प्रमाणमाह
॥ मूलम् ॥संखेजजोयणाणं । सूपएसेहिं नाइन पयरो ॥ वंतरसुरेहिं हीर । एवं एक्कनेएणं ॥ १३ ॥ व्याख्या संख्येयानां योजनानां या सूचिरेकप्रादेशिकी श्रेलिः, किमुक्तं नवति ? संख्येययोजनप्रमाणा या एकप्रादेशिकी पंक्तिस्तत्प्रदेशैनक्तः प्रतरो व्यंतर. सुरैरपहियते, अयमत्र तात्पर्यार्थः-यावति संख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राण्याकाशखंडान्येकस्मिन् प्रतेरे नवंति, तावत्प्रमाणा व्यंतरसुराः, अवेयं कल्पना संख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्रं खंममेकैकं युगपद्यदि सर्वेऽपि व्यंतरसुरा अपहरंति, तर्हि स- ॥१६॥ कलमपि प्रतरमेकस्मिन्नेव समये तेऽपहरंति, अत्रापि स एवार्थः, एवमेकैकस्मिन् नेवे व्यंतरनिकाये दृष्टव्यं. किमुक्तं नवति ? यथा सकलव्यंतरसुराणां परिमाणमुक्तमेवमेकैकस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org