________________
नाग १
पंचसं व्यंतरनिकाये परिमाणमवसेयं. न चैवं सर्वसमुदायपरिमाणव्याघातप्रसंगः, श्रेणिप्रमाणहेतु-
र योजनसंख्येयत्वस्य वैचिच्यात्. ॥ १३ ॥ टीका
म ॥ मूलम् ॥–उप्पन्नदोसयंगुल-सूश्पएसिं नाइन पयरो ॥ जोसिएहिं दीर३ । स॥१३॥ ठाणेबीयसंखगुणा ॥ १५ ॥ व्याख्या-षट्पंचाशदधिकशतक्ष्यसंख्यांगुलप्रमाणसूचिप्रदेशै.
जितः खंडितः प्रतर नक्तस्वरूपो ज्योतिष्कदेवैरपहियते, श्यमत्र नावना-पटपंचाशदधिकशतक्ष्यसंख्यांगुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमा. ला ज्योतिष्कदेवाः, अश्वेयं कल्पना-पटपंचाशदधिकशतघ्यसंख्यांगलप्रमाणकप्रादेशिक णिमात्रं खंडमेकैकं यदि युगपत्सर्वेऽपि ज्योतिष्कदेवा अपहरंति, तर्हि ते सकलमपि प्रतरमे. कस्मिन्नेव समये अपहरंति; तथा स्वस्थाने चतुर्वपि देवनिकायेषु स्वस्वनिकायगतदेवापेकया देव्यः संख्येयगुणा दृष्टव्याः, प्रज्ञापनायां महादं तथापागत, महादंडकश्चाग्रे दर्शयिष्यते.
॥ मूलम् ॥-अस्संखसे ढिखपएस-तुल्लया पढमश्यकप्पेसु ॥ सेढि असंखं ससमा। नवारे तु जहोत्तरं तह य ॥ १५ ॥ व्याख्या-धनीकृतस्य लोकस्य या मधि आयता ए.
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org