________________
पंचसं
टीका
।। १३८ ।।
कप्रदेशिक्यः श्रेणयोऽसंख्यातास्तासां यावान् प्रदेशराशिस्तत्तुल्यास्तावत्प्रमाणाः प्रथमे कल्पे सौधर्माख्ये, द्वितीये च कल्पे ईशानाख्ये प्रत्येकं देवा जवंति केवलं सौधर्मकल्पगतदेवाकया ईशानकल्पगता देवाः संख्येयनागमात्रा दृष्टव्याः, प्रज्ञापनायामीज्ञानदेवापेक्षया सौधर्मकल्पदेवानां संख्येयगुणतयाऽभिधानात् ' सेढि असंखं ससमा नवरिंतु त्ति ' तुर्वाक्यने, नपरि पुनः सौधर्मेशान कल्पयोरुपरिष्टात्पुनः सनत्कुमारमादें ब्रह्मलोकलांतक महाशुक्रसहस्रारलकणेषु कल्पेषु प्रत्येकं देवा घनीकृतस्य लोकस्य एकप्रादेशिक्या एकस्याः श्रेणे'रसंख्येयांशसमाः, असंख्येयतमे जागे यावंतो नजः प्रदेशास्तावत्प्रमाणाः, 'जहोत्तरं तहनि ' तथा चेति समुच्चये, यथा उत्तरे उत्तरे देवाः, उत्तरोत्तरैकल्पगता देवास्तथा तथा पूर्वकल्प - तदेवाऽपेक्षया असंख्येयनागमात्रा दृष्टव्याः इदमुक्तं भवति
यावतः सनत्कुमारकल्पगता देवास्तदपेक्षया माइकल्पे असंख्येयनागमात्राः, मांहेंकल्पगतदेवापेक्षया सनत्कुमारकल्पगता देवा असंख्येयगुणा इत्यर्थः, एवं माइकल्पगतदेवापेक्षा ब्रह्मलोककल्पगतदेवा असंख्येयज्ञागमात्राः, एवं लांतकमहाशुक्रसहस्रार कल्पेष्व
Jain Education International
For Private & Personal Use Only
भाग १
॥ १३८ ॥
www.jainelibrary.org