________________
पंचसं०
टीका
॥ १२८ ॥
र्याप्तप्रत्येकवादरवनस्पतयः एवं पर्याप्तबादरनूकायिकोदककायिकानामपि प्रत्येकं जावना कार्या. यद्यपि चामीषां त्रयाणामपीचं समानप्रमाणत्वमनिहितं तथाप्यंगुलाऽसंख्ये यज्ञागस्याऽसंख्यातनेदन्नित्वात्परस्परमिदमल्पबहुत्वमवसेयं. स्तोकाः प्रत्येकबादरपर्याप्तवनस्पतयः, तेयः पर्याप्तबादरनूकायिका असंख्येयगुणाः, तेभ्योऽपि बादरपर्याप्तारकायिका असंख्येयगुणाः ॥ ५ ॥
॥ मूलम ॥ - श्रावलिवग्गोळणा - बलीए गुलिन हु बायरा तेऊ ॥ वाऊ य लोगसंखं । सेसतिगमसंखिया लोगा || १० || व्याख्या - आवलिका असंख्येयसमयात्मिकाप्यसकल्पनया दशसमयात्मिका कल्प्यते, ततस्तस्या दर्शसमयात्मिकाया श्रावलिकाया श्रावलिकावर्गः, स च किल कल्पनया शतसमयप्रमाणः, तत श्रावलिकावर्ग कनावलिकया क तिपय समयन्यूनया प्रावलिकया कतिपय समयन्यूनैरावलिकासमयैरष्टनिरित्यर्थः, गुण्यते, गुने च कृते सति यावंतो वर्गा नवंति तेषु च वर्गेषु यावतः समयास्तावत्प्रमाला बादरपर्याप्ततेजस्कायिकाः तथा वाकय लोगसंखंति ' वायवो बादरपर्याप्तवायवो लोकसंख्येय
6
Jain Education International
For Private & Personal Use Only
नाग १
॥ १२८ ॥
www.jainelibrary.org