SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग १ टीका ॥१३॥ मुत्तरत्रापि नंगार्थनावना नावनीया. संप्रति पदत्रयनंगा दश्यते-तत्र पाश्चात्याः पदक्ष्यन्नं गा अष्टौ गुण्यंते, जाताः षोडश, ते तृतीयबिंदुस्थाने स्थाप्यंते, ततोऽधस्तनो किः प्रक्षिप्यते, जाता अष्टादश. ततो नूयः पाश्चात्या अष्टौ प्रक्षिप्यंते जाताः षड्विंशतिः, एतावंतः पद त्रये नंगाः, ततः सैव पविशतिर्वान्यां गुण्यते, जाता पिंचाशत्, सा चतुर्थबिंदुस्थाने र स्थाप्यते, ततोऽवस्तनो विकः प्रक्षिप्यते, ततो जाताश्चतुःपंचाशत, ततः पुनरपि पाश्चात्याः पविशतिः प्रदिप्यते, जाता अशीतिः, एतावंतः पदचतुष्टये नंगाः. ततः सा अशीतियां गुण्यते, जातं षष्टयधिकं शतं, तत्पंचमबिंदुस्थाने स्थाप्यते, ततोऽधस्तनो किः प्रतिप्यते, जातं द्विषष्टयधिकं शतं, ततः पुनरपि प्राक्तनी अशीतिः प्रक्षिप्यते, ततो जाते थे शते हिचत्वारिंशे. एतावंतः पदपंचके नंगाः, ततस्ते हे शते छिचत्वारिंशे हान्यां गुण्येते, जातानि चत्वारि शतानि चतुरशीत्यधिकानि, तानि षष्टबिंऽस्थाने स्थाप्यंते, ततोऽधस्तनो हिकः प्र क्षिप्यते, जातानि चत्वारि शतानि पमशीत्यधिकानि. ततो नूयः प्राक्तने शते चित्वारिशदधि के प्रतिप्यते, जातानि सप्तशतान्यष्टाविंशत्यधिकानि. एतावंतः षट्सु पदेषु नंगाः, त ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy